________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-१ // 314 // 3 शतके उद्देशक:४ सूत्रम् 160 माय्यमाव्यनगारयोविकुर्वणसामर्थ्यतत्कारणाऽऽराधकत्वादि प्रश्नाः / परिगृह्य भावपरिणामेन कालं करोति म्रियते तल्लेश्येषु नारकेषूत्पद्यते, भवन्ति चात्र गाथाः सव्वाहिं लेसाहिं पढमे समयंमि परिणयाहिं तु। नो कस्सवि उववाओ परे भवे अस्थि जीवस्स॥१॥ सव्वाहिं लेसाहिं चरमे समयंमि परिणयाहिं तु। नो कस्सवि उववाओ परे भवे अस्थि जीवस्स॥२॥अंतमुहुत्तमि गए अंतमुहुत्तमि सेसए चेव / लेस्साहिं परिणयाहिं जीवा गच्छन्ति परलोयं // 3 // चतुर्विंशतिदण्डकस्य शेषपदान्यतिदिशन्नाह,एव मित्यादि, एव मिति नारकसूत्राभिलापेनेत्यर्थः, जस्सत्ति, असुरकुमारादेर्या लेश्या कृष्णादिका सा लेश्या तस्यासुरकुमारादेर्भणितव्येति / 18 नन्वेतावतैव विवक्षितार्थसिद्धेः किमर्थं भेदेनोक्तं जाव जीवे णं भंते (जोइसिए) इत्यादि?, उच्यते, दण्डकपर्यवसानसूत्रदर्शनार्थम्, एवं तर्हि वैमानिकसूत्रमेव वाच्यं स्यान्न तु ज्योतिष्कसूत्रमिति, सत्यम्, किन्तुज्योतिष्कवैमानिकाः प्रशस्तलेश्या एव भवन्तीत्यस्य दर्शनार्थं तेषां भेदेनाभिधानं विचित्रत्वाद्वा सूत्रगतेरिति // 159 // देवपरिणामाधिकारादनगाररूपद्रव्यदेवपरिणामसूत्राणि, 20 अणगारे णं भंते! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू वेभारं पव्वयं उल्लंघेत्तए वा पलंघेत्तए वा?, गोयमा! णो तिणढे समढे। 21 अणणं भंते! भावि० बाहि० पो० परियाइत्ता पभू वेभारं पव्वयं उल्लंघेत्तए वा पलंघेत्तए वा?, हंता पभू / 22 अण० णं भंते! भावि० बाहि०पो० अपरि० जावइयाइंरायगिहे न० रूवाइंएवइयाई विकुब्वित्ता वेभारंपव्वयं अंतो अणुप्पविसित्ता पभूसमंवा विसमं करेत्तए विसमंवा समं करेत्तए?,गोयमा! णोइणटेसमटे, एवं चेव बितिओऽवि आलावगोणवरं परियातित्ता पभू // 23 से भंते! किंमाई विकुव्वति अमाई विकुव्वइ?, गोयमा! माई विकु० नो अमाई विकु०, 24 सेकेण० भंते! एवं वु० जाव 0 सर्वासु लेश्यासु प्रथमसमयपरिणतासु। न कस्याप्युत्पादः परस्मिन् भवेऽस्ति जीवस्य // 1 // सर्वासु लेश्यासु परिणतचरमसमयासु / न० // 2 // अन्तर्मुहूर्ते गतेऽन्तर्मुहूर्ते शेष एव / लेश्यापरिणामे जीवा गच्छन्ति परलोकम् // 3 // // 314 //