________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 313 // नैरयिकेषूयोग्यजीवस्य प्रश्नाः / गमनमस्ति, वायुना देवेन वा प्रेरितस्य तु स्यादपि गमनमतोऽभिधीयते परिड्डीए त्ति, एवं पुरिसे आसे हत्थि त्ति स्त्रीरूपसूत्रमिव 3 शतके पुरुषरूपाश्वरूपहस्तिरूपसूत्राण्यध्येतव्यानि, यानरूपसूत्रे विशेषोऽस्तीति तद्दर्शयति 13 पभूणं भंते! बलाहए एणं महं जाणरूवं. उद्देशकः 4 सूत्रम् 159 परिणामेत्ते त्यादि पतो(यओ)दयंपिगच्छई त्येतदन्तं स्त्रीरूपसूत्रसमानमेव, विशेषः पुनरयं से भंते! किं एगओचक्कवालं दुहओचक्कवालं गच्छइ?, गोयमा! एगओचक्कवालंपि गच्छइ दुहओचक्कवालंपि गच्छइ त्ति, अस्यैवोत्तररूपमंशमाह नवरं एगओ इत्यादि, इह यानं शकटं चक्रवालं चक्रम्, शेषसूत्रेषु त्वयं विशेषो नास्ति, शकट एव चक्रवालसद्भावात्, ततश्च युग्यगिल्लिथिल्लि- पूर्वभवलेश्या शिबिकास्यन्दमानिकारूपसूत्राणि स्त्रीरूपसूत्रवदध्येयानि, एतदेवाह जुग्गगिल्लिथिल्लिसीयासंदमाणियाणं तहेव त्ति // 158 // परिणामाधिकारादिदमाह 17 जीवे णं भंते! जे भविए नेरइएसु उववजित्तए से णं भंते! किंलेसेसु उववजति?,गोयमा! जल्लेसाई दव्वाइं परियाइत्ता कालं करेइ तल्लेसेसु उवव०, तं०- कण्हलेसेसुवा नीलले० वा काउले० वा, एवं जस्स जा लेस्सा सा तस्स भाणियव्वा 18 जाव जीवेणं भंते! जे भविए जोतिसिएसु उववजि०? पुच्छा, गोयमा! जल्लेसाई दव्वाइं परियाइति २त्ता कालं करेइ तल्लेसेसु उवव०, तंजहातेउलेस्सेसु / जीवेणं भंते! जे भविए वेमाणिएसु उववजि० सेणं भंते! किंलेस्सेसु उवव०?,गोयमा! जल्लेस्साई दव्वाइं परियाइत्ता कालं करेइ तल्लेसेसु उवव०, तं०- तेउलेस्सेसु वा पम्हले० वा सुक्कले वा // सूत्रम् 159 // 17 जीवे ण मित्यादि, जे भविए त्ति यो योग्यः, किंलेसेसु त्ति का कृष्णादीनामन्यतमा लेश्या येषां ते तथा तेषु किंलेश्येषु / मध्ये, जल्लेसाई ति या लेश्या येषां द्रव्याणां तानि यल्लेश्यानि, यस्या लेश्यायाः सम्बन्धीनीत्यर्थः, परियाइत्त त्ति पर्यादाय