SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 309 // क्रियाप्ररूप उप्पीलेति णो चेवणं एगोदगं करेइ (लोयट्टिई) लोयाणुभावे। सेवं भंते! २!त्ति जाव विहरति / किरिया समत्ता // सूत्रम् 155 // 3 शतके ततियस्स सयस्स तइओ॥३-३॥ उद्देशकः३ 18 भन्ते त्ति, इत्यादि, अतिरेगति तिथ्यन्तरापेक्षयाधिकतरमित्यर्थः, लवणसमुद्दवत्तव्वया नेयव्व त्ति जीवाभिगमोक्ता, णाधिकारः। कियडूरं यावदित्याह जाव लोयट्ठिई त्यादि, सा चैवमर्थतः कस्माद्भदन्त! लवणसमुद्रश्चतुर्दश्यादिष्वतिरेकेण वर्द्धते वा हीयते / सूत्रम् 155 चतुर्दश्यादी वा?, इह प्रश्न उत्तरम्, लवणसमुद्रस्य मध्यभागे दिक्षु चत्वारोमहापातालकलशा योजनलक्षप्रमाणाः सन्ति, तेषां चाधस्तने लवणसमुद्रस्य वृद्धिहानि त्रिभागे वायुर्मध्यमे वायूदक उपरितने तूदकमिति, तथान्ये क्षुद्रपातालकलशा योजनसहस्रप्रमाणाश्चतुरशीत्युत्तराष्टशताधिक-8 प्रश्नाः / सप्तसहस्रसङ्घया वाय्वादियुक्तत्रिभागवन्तः सन्ति, तदीयवातविक्षोभवशाज्जलवृद्धिहान्यष्टम्यादिषु स्याताम्, तथा लवण उद्देशक:४ अनगारोजानीशिखाया दशयोजनानां सहस्राणि विष्कम्भः षोडशोच्छ्रयो योजनार्द्धमुपरि वृद्धिहानीत्यादि, अथ कस्माल्लवणो जम्बूद्वीपं यादधिकारः। नोत्प्लावयति?, अर्हदादिप्रभावाल्लोकस्थितिवॆषेति, एतदेवाह लोयट्ठिइ त्ति लोकव्यवस्थालोयाणुभावे त्ति लोकप्रभाव इति॥ सूत्रम् 156 अनगारो 155 // तृतीयशते तृतीयोद्देशकः // 3-3 // देवदेवीतधा नादिवृक्ष॥ तृतीयशतके चतुर्थोद्देशकः॥ पश्यतीत्यादि अनन्तरोद्देशके क्रियोक्ता, सा च ज्ञानवतांप्रत्यक्षेति तदेव क्रियाविशेषमाश्रित्य विचित्रतया दर्शयंश्चतुर्थोद्देशकमाह, तस्य चेदं सूत्रम् १अणगारेणंभंते! भावियप्पा देवं विउव्वियसमुग्धाएणंसमोहयं जाणरूवेणंजायमाणंजाणइ पासइ? गोयमा! अत्थेगइए देवं मूलादि प्रश्नाः / // 309 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy