SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 308 // 15 सप्वावर १६सव्वावि यणं पमत्तद्ध त्ति सर्वापिच सर्व्वकालसम्भवापिच प्रमत्ताद्धा प्रमत्तगुणस्थानककालः, कालतः प्रमत्ताद्धासमूह- 3 शतके लक्षणं कालमाश्रित्य कियचिरं कियन्तं कालं यावद्भवतीति प्रश्नः, नतु कालत इति वाच्यम्, कियच्चिरमित्यनेनैवगतार्थत्वात्, उद्देशकः३ क्रियाप्ररूपनैवम्, क्षेत्रत इत्यस्य व्यवच्छेदार्थत्वात्, भवति हि क्षेत्रतः कियच्चिरमित्यपि प्रश्नः, यथाऽवधिज्ञानं क्षेत्रतः कियच्चिरं भवति?, णाधिकारः। सूत्रम् 154 त्रयस्त्रिंशत्सागरोपमाणि, कालतस्तुसातिरेका षट्षष्टिरिति, एक समयं ति, कथम्?, उच्यते, प्रमत्तसंयमप्रतिपत्तिसमयसमन मण्डितपुत्रस्य न्तरमेव मरणात्, देसूणा पुवकोडि त्ति किल प्रत्येकमन्तर्मुहूर्तप्रमाणे एव प्रमत्ताप्रमत्तगुणस्थानके, ते च पर्यायेण जायमाने प्रमत्ताप्रमत्त काल: प्रश्नाः। देशोनपूर्वकोटिं यावदुत्कर्षेण भवतः, संयमवतो हि पूर्वकोटिरेव परमायुः, स च संयममष्टासु वर्षेषु गतेष्वेव लभते, महान्ति सूत्रम् 155 चाप्रमत्तान्तर्मुहर्तापेक्षया प्रमत्तान्तर्मुह निकल्प्यन्ते, एवं चान्तर्मुहूर्त्तप्रमाणानांप्रमत्ताद्धानांसर्वासांमीलनेन देशोना पूर्वकोटी चतुर्दश्यादौ लवणसमुद्रस्य कालमानं भवति, अन्ये त्वाहुः, अष्टवर्षानांपूर्वकोटिं यावदुत्कर्षतः प्रमत्तसंयतता स्यादिति / 17 एवमप्रमत्तसूत्रमपि, नवरं वृद्धिहानि जहन्नेणं अंतोमुहुत्तं ति किलाप्रमत्ताद्धायां वर्तमानस्यान्तर्मुहूर्तमध्ये मृत्युन भवतीति, चूर्णिकारमतं तु प्रमत्तसंयतवर्जः सर्वोऽपि सर्वविरतोऽप्रमत्त उच्यते, प्रमादाभावात्, स चोपशमश्रेणी प्रतिपद्यमानो मुहूर्ताभ्यन्तरे कालं कुर्वन् जघन्यकालो लभ्यत इति, देशोनपूर्वकोटी तु केवलिनमाश्रित्येति ॥१५४॥णाणाजीवे पडुच्च सव्वद्ध मित्युक्तम्, अथ सर्वाद्धाभाविभावान्तरप्ररूपणायाह 18 भंते! त्ति भगवं गोयमे समणं भ० म० वंदइ नमं० २त्ता एवं व०- कम्हा णं भंते! लवणसमुद्दे चाउद्दसट्ठमुद्दिट्टपुन्नमासिणीसु * अतिरेयं वहति वा हायति वा?, जहा जीवाभिगमे लवणसमुद्दवत्तव्वया नेयव्वा जाव लोयट्ठिती, जण्णं लवणसमुद्दे जंबूद्दीवं 2 णो // 308 // 6चूर्णिगत पाठो यथा- पमत्तस्स जहण्णो कालो समओ, एसो य अप्पमत्तठाणतो चवमाणो पमत्तसंजतो कालं करेजा तत्थ लभति देसूणं पुवकोडिम्मि ताए अप्पमत्तो जहण्णकालो उवसमसेढीपडिवज्जमाणो मुहत्ते अभिंतरतो कालं करेज्जमाणे होति केवली देसूर्ण / प्रश्राः /
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy