________________ श्रीभगवत्यक श्रीअभय. वृत्तियुतम् भाग-१ // 302 // शरीरं तत्र भवा तेन वा निर्वृत्ता कायिकी 1, अहिगरणिय त्ति, अधिक्रियते नरकादिष्वात्मानेनेत्यधिकरणमनुष्ठानविशेषो बाह्यं वा वस्तु चक्रखड्गादि तत्र भवा तेन वा निर्वृत्तेत्याधिकरणिकी 2, पाउसिय त्ति प्रद्वेषो मत्सरस्तत्र भवा तेन वा निवृत्ता स एव वा प्राद्वेषिकी 3, पारितावणिय त्ति परितापनं परितापः पीडाकरणं तत्र भवा तेन वा निर्वृत्ता तदेव वा पारितापनिकी 4, पाणातिवायकिरिय त्ति प्राणातिपातःप्रसिद्धस्तद्विषया क्रिया, प्राणातिपात एव वा क्रिया प्राणातिपातक्रिया५।२ अणुवरयकायकिरिया य त्ति, अनुपरतोऽविरतस्तस्य कायक्रियाऽनुपरतकायक्रिया, इयमविरतस्य भवति, दुप्पउत्तकायकिरिया य त्ति दुष्टं प्रयुक्तो दुष्प्रयुक्तः स चासौ कायश्च दुष्प्रयुक्तकायस्तस्य क्रिया दुष्प्रयुक्तकायक्रिया, अथवा दुष्टं प्रयुक्तं प्रयोगो यस्य स दुष्प्रयुक्तस्तस्य कायक्रिया दुष्प्रयुक्तकायक्रिया, इयं प्रमत्तसंयतस्यापि भवति, विरतिमतः प्रमादे सति कायदुष्टप्रयोगस्य सद्भावात्, 3 संजोयणाहिगरणकिरिया यत्ति संयोजनंहल-गर-विष-कूटयन्त्राद्यङ्गानांपूर्वनिर्वर्त्तितानां मीलनं तदेवाधिकरणक्रिया संयोजनाधिकरणक्रिया, निव्वत्तणाहिगरणकिरिया यत्ति, निर्वर्त्तनमसिशक्तितोमरादीनां निष्पादनं तदेवाधिकरणक्रिया निर्वर्तनाधिकरणक्रिया, 4 जीवपाओसिया य त्ति जीवस्यात्मपरतदुभयरूपस्योपरि प्रद्वेषाद्या क्रिया प्रद्वेषकरणमेव वा, अजीवपाउसिया यत्ति, अजीवस्योपरि प्रद्वेषाद्या क्रिया प्रद्वेषकरणमेव वा, 5 सहत्थपारितावणिया यत्ति स्वहस्तेन स्वस्य परस्य तदुभयस्य वा परितापनादसातोदीरणाद्या क्रिया परितापनाकरणमेव वासा स्वहस्तपारितापनिकी, एवं परहस्तपारितापनिक्यपि, 6 एवं प्राणातिपातक्रियाऽपि॥१५०॥ उक्ता क्रिया, अथ तज्जन्यं कर्म तद्वेदनांचाधिकृत्याह 7 पुव्विं भंते! किरिया पच्छा वेदणा पुव्विं वे०प० कि०?, मंडियपुत्ता! पुव्विं कि० प० वे०, णो पुव्विं वे०प० कि० // सूत्रम् 151 // ३शतके उद्देशकः३ क्रियाप्ररूपणाधिकारः। सूत्रम् 150 कायिक्यादिपञ्चक्रियाभेदप्रभेदे मण्डितपुत्र प्रश्नाः / सूत्रम् 151 क्रियावेदनयोः पौर्वापर्य श्रमणानां चक्रिया तत्प्रत्ययादि प्रश्नाः / // 302 //