SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 296 // प्रश्नः। शक्र-वज्र णामूर्खादि नाशीघ्रगतिरपि, एवंभूतश्च कायापेक्षयापि स्यादत आह तुरिय त्ति त्वरितः त्वरावान्, स च गतेरन्यत्रापि स्यादित्यत आह ३शतके तुरियगइ त्ति त्वरितगतिः मानसौत्सुक्यप्रवर्त्तितवेगवद्गतिरिति, एकार्था वैते शब्दाः, 24 संचाइए त्ति शक्तिः, साहत्थि न्ति / उद्देशकः 2 सूत्रम् 147 स्वहस्तेन / गइविसए त्ति, इह यद्यपि गतिगोचरभूतं क्षेत्रं गतिविषयशब्देनोच्यते तथापि गतिरेवेह गृह्यते, शीघ्रादिविशेषणानां देवस्यपुद्रलक्षेत्रेऽयुज्यमानत्वादिति, सीहे त्ति शीघ्रो वेगवान्, स चानैकान्तिकोऽपि स्यादत आह सीहे चेव त्ति शीघ्र एव, एतदेव प्रकर्ष क्षेपप्रतिग्रह वृत्तिप्रतिपादनाय पर्यायान्तरेणाऽऽह त्वरितस्त्वरितश्चैवेति, अप्पे 2 चेव त्ति, अतिशयेनाल्पोऽतिस्तोक इत्यर्थः, मंदे 2 चेव चमरेन्द्रात्ति, अत्यन्तमन्दः, एतेन च देवानां गतिस्वरूपमात्रमुक्तम् / एतस्मिंश्च गतिस्वरूपे सति शक्रवज्र चमराणामेकमान ऊर्ध्वादौ क्षेत्रे गन्तव्ये यः कालभेदो भवति तं प्रत्येकं दर्शयन्नाह जावइय मित्यादि, अथेन्द्रस्योर्ध्वाधः क्षेत्रगमने कालभेदमाह सव्वत्थोवे गतिकालयोसक्कस्से त्यादि, सर्वस्तोकं स्वल्पं शक्रस्योर्ध्वलोकगमने ख(क)ण्डकंकालखण्डमूर्ध्वलोककण्डकम्, ऊर्ध्वलोक गमनेऽतिशीघ्रत्वात्तस्य, अधोलोकगमने कण्डकंकालखण्डमधोलोक कण्डकं सङ्गयातगुणम्, ऊर्ध्वलोककण्डकापेक्षया द्विगुणमित्यर्थः, अधोलोकगमने शक्रस्य मन्दगतित्वात्, द्विगुणत्वं च सक्कस्स उप्पयणकाले चमरस्स य ओवयणकाले एए णं दोण्णिवि तुल्ला तथा जावतियं खेत्तं चमरे 3 अहे ओवयइ इक्केणं समएणं तं सक्को दोहिं ति वक्ष्यमाणवचनद्वयसामर्थ्याल्लभ्यमिति, जावइय मित्यादि सूत्रद्वयमधःक्षेत्रापेक्षं पूर्ववव्याख्येयम्, एवं खल्वि त्यादिच निगमनम् / 25 अथ शक्रादीनांप्रत्येकंगतिक्षेत्रस्याल्पबहुत्वोपदर्शनाय सूत्रत्रयमाह सक्कस्से त्यादि, तत्रोद्धुमधस्तिर्यक् च यो गतिविषयो गतिविषयभूतं क्षेत्रमनेकविधं तस्य मध्ये // 296 // कतरो गतिविषयः कतरस्माद्गतिविषयात्सकाशादल्पादिः? इति प्रश्नः, उत्तरं तु सर्वस्तोकमधः क्षेत्रं समयेनावपतति, अधो मन्दगतित्वाच्छक्रस्य, तिरियं संखेज्जे भागे गच्छइ त्ति कल्पनया किलैकेन समयेन योजनमधो गच्छति शक्रः, तत्र च योजने रल्पबहुत्व प्रश्ना : /
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy