SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-१ // 295 // यो०१ गव्यूतत्रिभागापेक्षया गम्यगन्त्रपेक्षया हिंतो अप्पे वा बहुए वातुल्ले वा विसेसाहिएवा?, ऊर्दू / 0 ऊर्दू तिर्यक् अध: गोयमा! सव्वत्थोवं खेत्तं चमरे 2 उई उप्पयति तिर्यक् 18 16 - इंद्रः यो०२ यो०१ ग०२ एक्केणंसमएणं तिरिय संखेल्जेभागेग० अहे संखेल्जे यो०१ ग०३३ ग०२१ भागेग०, वजं जहा सक्कस्स देविंदस्स तहेव नवरं शक्रः वज्रं चमरः चमरः ग०२३ ग०५१ यो०२ विसेसाहियं कायव्वं // 27 सक्कस्स णं भंते! दे० तिर्यक् अधः चमरः देवरन्नो ओवयणकालस्स य उप्पयणकालस्सय 18 / 12 / शक्रः - ऊद्ध योग 2 | यो०१ ग०२१ कयरे 2 हिंतो अप्पेवा बहुए वा तुल्ले वा विसेसाहिए 8 | वज्रं | तिर्यक | यो०१ | ग०३३ 53 न्यूनग०६ वा?, गोयमा! सव्वत्थोवे सक्कस्स 3 उई उप्प८ / 16 / 24 - चमरः अधः यो० 1 | ग०२३ / यो०२ ____यणकाले ओवयणकालेसंखेनगुणे ॥चमरस्सवि जहा सक्कस्स णवरं सव्वत्थोवे ओवयणकाले उप्पयणकाले संखेज्जगुणे // 28 वजस्स पुच्छा, गोयमा! सव्वत्थोवे उप्पयणकाले ओवयणकाले विसेसाहिए। 29 एयस्स णं भंते! वनस्स वजाहिवइस्स चमरस्स य असुरिंदस्स असुररन्नो ओवयणकालस्स य उप्पयणकालस्स य कयरे 2 हितो अप्पे वा 4? गोयमा! सक्कस्स य उप्पयणकाले चमरस्स य ओवयणकाले एए णं दोनिवि तुल्ला सव्वत्थोवा, सक्कस्स य ओवयणकाले वजस्स य उप्पयणकाले एस णं दोण्हवि तुल्ले संखेजगुणे चमरस्स उ उप्पयणकाले वजस्स य ओवयणकाले एसणं दोण्हवि तुल्ले विसेसाहिए॥सूत्रम् 147 // 22 भंत! इत्यादि, 23 सीहे त्ति शीघ्रो वेगवान्, सच शीघ्रगमनशक्तिमात्रापेक्षयापि स्यादत आहसीहगई चेव त्तिशीघ्रगतिरेव 3 शतके उद्देशक:२ सूत्रम् 147 देवस्यपुदलक्षेपप्रतिग्रह प्रश्नः / शक्र-वज्रचमरेन्द्राणामूर्खादि गतिकालयोरल्पबहुत्व प्रश्नाः / // 295 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy