________________ श्रीभगवत्यङ्गं श्रीअभयः वृत्तियुतम् भाग-१ // 293 // २१(अपूर्णम्) अवियाई मे गोयमा! मुट्ठिवाएणं केसग्गे वीइत्था, तएणं से सक्के देविंदे देवराया वजंपडिसाहरित्ता ममं तिक्खुत्तोआयाहिणं पयाहिणं करेइ रत्ता वं० नमं० २त्ता एवं व०- एवं खलु भंते! अहं तुब्भं नीसाए चमरेणं असुरिंदेणं असुररन्ना सयमेव अच्चासाइए, तएणं मए परिकुविएणं समाणेणं चमरस्स 3 वहाए वजे निसट्टे, तएणं मे इमेयारूवे अज्झथिए जाव समुप्पञ्जित्थानोखलु पभूचमरे 3 तहेव जाव ओहिं पउंजामि देवाणुप्पिए ओहिणा आभोएमि हा हा अहो हतोमी तिकट्ठताए उक्विट्ठाए जाव जे. देवाणुप्पिए ते० उवागच्छामि देवाणुप्पियाणं चउरंगुलमसंपत्तं वजं पडिसाहरामि वजपडिसाहरणट्ठयाए णं इहमागए इह समोसढे इह संपत्ते इहेव अन्ज उवसंपज्जित्ताणं विहरामि, तंखामेमिणं देवाणुप्पिया! खमंतुणं देवाणु०! खमंतु मरहंतुणं देवाणु०! णाइभुजो एवं पकरणयाए त्तिकट्ठ ममं वं नमं० २त्ता उत्तरपुरच्छिमं दिसीभागं अवक्कमइ रत्ता वामेणं पादेणं तिक्खुत्तो भूमिं दलेइ रत्ता चमरं 3 एवं व०- मुक्कोऽसि णं भो चमरा! असुरिंदा असुरराया! समणस्स भ० महा० पभावेणं न हि ते दाणिं ममाओ भयमत्थी तिकट्ठ जामेव दिसिंपाउन्भूए तामेव दिसिंपडि० // सूत्रम् 146 // २१(अपूर्णम्) पभु त्ति शक्तः, समत्थे त्ति सङ्गतप्रयोजनः, हा हेत्यादेः संस्कारोऽयं- हा हा अहो! हतोऽहमस्मीतिकृत्वा व्यक्तं चैतत् // 145 // अवियाई ति, अपिचेत्यभ्युच्चये, आइंति वाक्यालङ्कारे, मुट्ठिवाएणं ति, अतिवेगेन वज्रग्रहणाय यो मुष्टेबन्धने वात उत्पन्नोऽसौ मुष्टिवातस्तेन मुष्टिवातेन, केसग्गे त्ति केशाग्राणि, वीइत्था वीजितवान् / इहमागए त्ति तिर्यग्लोक इह समोसढे त्ति सुसुमारपुरे, इह संपत्ते त्ति, उद्याने इहेव त्ति, इहैवोद्याने, अज्जे ति, अद्य, अस्मिन्नहनि, अथवा हे आर्य!- पापकर्मबहिर्भूत!, आर्य! वा स्वामिन्! उवसंपज्जित्ता णं ति, उपसंपद्योपसंपन्नो भूत्वा विहरामि वर्ते नाइभुजो त्ति नैव भूय एवं पकरणयाए त्ति, एवं प्रकरणतायां 3 शतके उद्देशक:२ सूत्रम् |145-146 सौधर्मेन्द्रेनावधिना ज्ञात्वा वज्रप्रतिसंहरणम् भगवन्तं प्रति क्षमायाचना प्रदक्षिणा वन्दनं चमरमुक्तिः प्रतिगमनञ्च। Ne " // 223 //