________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 291 // लक्षणानि यस्य स तथा, हीणपुन्नचाउद्दसे त्ति हीनायां पुण्यचतुर्दश्यां जातो हीनपुण्यचातुर्दशः, किल चतुर्दशी तिथिः पुण्या ३शतके जन्माश्रित्य भवति, सा च पूर्णाऽत्यन्तभाग्यवतो जन्मनि भवत्यत आक्रोशतोक्तं हीणपुण्णचाउद्दसे त्ति / ममं ति मम्, अस्यामे उद्देशक:२ सूत्रम् 144 तद्रूपायां दिव्यायां देवौं सत्याम्, तथा दिव्ये देवानुभागे लब्धे प्राप्तेऽभिसमन्वागते सति, उप्पिं ति ममैव, अप्पुस्सुए त्ति, चमरेन्द्रजीव पूरणस्य दानअल्पौत्सुक्यः, अच्चासाइत्तए त्ति, अत्याशातयितुं छायाया भ्रंशयितुमिति / उसिणे त्ति, उष्णः कोपसन्तापात्, कोपसन्तापज मय्याप्रव्रज्या। चोष्णत्वं कस्यचित्स्वभावतोऽपि स्यादित्याह, उसिणब्भूए त्ति, अस्वाभाविकमौष्ण्यं प्राप्त इत्यर्थः, एगे त्ति सहायाभावात्, असुरेन्द्रत्व प्राप्ति। एकत्वं च बहुपरिवारभावेऽवि(पि?) विवक्षितसहायाभावाव्यवहारतो भवतीत्यत आह, अबिइए त्ति, अद्वितीयो पिण्डरूप- सौधर्मेन्द्रमात्रस्यापि द्वितीयस्याभावादिति। एगं महं ति, एकां महतीं बोन्दीमिति योगः, घोरं ति हिंसां, कथम्? यतो घोराकारां संप्रेक्षणं सुंसुमारपुरे हिंस्राकृतिम्, भीमं ति भीमां विकरालत्वेन भयजनिकाम्, कथम्? यतो भीमाकारां भयजनकाकृतिम्, भासुरं ति भास्वराम्, छद्यस्थी श्रीवीरंनिश्रभयाणीयं ति भयमानीतं यया सा भयानीताऽतस्ताम्, अथवा भयं भयहेतुत्वादनीकं तत्परिवारभूतम्, उल्कास्फुलिङ्गादि योोत्पातः सैन्यं यस्याः सा भयानीकातस्ताम्, गंभीरं ति गम्भीरां विकीर्णावयवत्वात्, उत्तासणयं त्ति, उत्त्रासनिकां त्रसी उद्वेग इति वज्रनिःसृजनं भयाच्छी वचनात् स्मरणेनाप्युद्वेगजनिकाम्, महाबोंदि न्ति महाप्रभावतनुम्, उप्फोडेइ त्ति करास्फोटं करोति पायदद्दरगं ति भूमेः श्रीवीरपादयोः पादेनास्फोटनम्, उच्छोलेइ त्ति, अग्रतोमुखां चपेटां ददाति, पच्छोलेइ त्ति पृष्ठतोमुखां चपेटां ददाति, तिवई छिंदइ त्ति मल्लनमा समवपतइव रङ्गभूमौ त्रिपदीच्छेदं करोति, ऊसवेइ त्ति, उच्छृतं करोति, विडंबेइ त्ति विवृतं करोति, साकडंतेव त्ति समाकर्षयन्निव, विउज्झाएमाणे त्ति व्युद्धाजमानः शोभमानो विजृम्भमाणो वा व्युद्धाजयन् वाऽम्बरतले परिघरत्नमिति योगः। इंदकील त्ति गोपुरकपाट युगसन्धिनिवेशस्थानम् / नाहि ते त्ति नैव तव / फुलिंगजाले त्यादि स्फुलिङ्गानां ज्वालानां च या मालास्तासांच // 29 //