________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 289 // कुमाराणां ग्रहणमप्सरा हुयवहअइरेगतेयदिप्पंतं जतिणवेगं फुल्लकिंसुयसमाणं महन्भयं भयंकरं चमरस्स 3 वहाए वजं निसिरइ / ततेणं से चमरे ३तंजलंतं 3 शतके जाव भयंकरं वजमभिमुहं आवयमाणं पासइ पासइत्ता झियाति पिहाइ झियायित्ता पिहाइत्ता तहेव संभग्गमउडविडए सालंब उद्देशकः२ सूत्रम् 142 हत्थाभरणे उहृपाए अहोसिरे कक्खागयसेयंपि व विणिम्मुयमाणे 2 ताए उक्किट्ठाए जाव तिरियमसंखेजाणं दीवसमुद्दाणं मज्झं असुरमज्झेणं वीईवयमाणे 2 जेणेव जंबूद्दीवे 2 जाव जेणेव असोगवरपायवे जेणेव मम अंतिए ते० उवाग० रत्ता भीए भयगग्गरसरे भगवं निवासस्थानं सरणमिति वुयमाणे ममं दोण्हवि पायाणं अंतरंसि वेगेण समोवडिए / सूत्रम् 144 // (ग्रन्थाग्रम् 2000) तिर्यगादी 21 एवं असुरकुमारे त्यादि, एवम नेन सूत्रक्रमेणेति, स चैवम्, उवरि एगंजोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता गमनशक्ति गमने रत्नमज्झे अट्ठहत्तरे जोयणसयसहस्से एत्थणं असुरकुमाराणं देवाणंचोसडिंभवणावाससयसहस्सा भवंतीति अक्खाय मित्यादि। विउव्वेमाणा वत्ति संरम्भेण महद्वैक्रियशरीरं कुर्वन्तः परियारेमाणा व त्ति परिचारयन्तः परकीयदेवीनां भोगकर्तुकामा इत्यर्थः, अहालहुस्सगाई भोगश्चादि प्रश्नाः / ति यथे ति यथोचितानि लघुस्वकानि,अमहास्वरूपाणि, महतां हि तेषां नेतुंगोपयितुं वाऽशक्यत्वादिति यथालघुस्वकानि, सूत्रम् 143 अथालघूनि महान्ति वरिष्ठानी (अवचूर्णी)ति वृद्धाः। आयाए त्ति, आत्मना स्वयमित्यर्थः, एगंतं ति विजनम्, अंतं ति देशम् / से असुराणा मूवोत्पातकहमियाणिं पकरेंति त्ति, अथ किमिदानी रत्नग्रहणानन्तरमेकान्तापक्रमणकाले प्रकुर्वन्ति वैमानिका रत्नाऽऽदातृणामिति। शक्तिरादि तओ से पच्छा कार्य पव्वहंति त्ति ततो रत्नादानात् पच्छ त्ति, अनन्तरं से त्ति, ऐषां रत्नादातॄणामसुराणां कायं देहं प्रव्यथन्ते / प्रश्नाः / प्रहारैर्मनन्ति वैमानिका देवाः, तेषां च प्रव्यथितानां वेदना भवति जघन्येनान्तर्मुहूर्तमुत्कृष्टतः षण्मासान् यावत् // 142 // 21 सबरा इवे त्यादौ शबरादयोऽनार्यविशेषाः, गड्ढे व त्ति गर्ता दुग्गं व त्ति जलदुर्गादि दरिं वत्ति दरी पर्वतकन्दरां विसमंव त्ति विषमं गर्ता तर्वाद्याकुलं भूमिरूपं निस्साए त्ति निश्रयाऽऽश्रित्य धणुबलं व त्ति धनुर्द्धरबलम्, आगलेंति त्ति, आकलयन्ति हेतुगमन || 289 //