________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-१ // 287 // हट्टतुट्ठा जाव हयहियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टजएणं विजएणं वद्धावेंति रत्ता एवं व०- एसणं देवाणुप्पिया! सक्के देविंदे देवराया जाव विहरइ, तएणं से चमरे असुरिंदे 2 तेसिं सामाणियपरिसोववन्नगाणं देवाणं अंतिए एयमटुं सोच्चा निसम्म आसुरुत्ते रुढे कुविए चंडिक्किए मिसिमिसेमाणे ते सामाणियपरिसोववन्नए देवे एवं व०- अन्ने खलु भो! (से) सक्के देविंदे देवराया अन्ने खलु भो! से चमरे असुरिंदे 2, महिड्डीए खलु से सक्के 3, अप्पडिए खलु भो! से चमरे असुरिंदे असु०, तंइच्छामि णं देवाणु०! सक्कं 3 सयमेव अच्चासादेत्तए त्तिक? उसिणे उसिणब्भूए यावि होत्था, तए णं से चमरे 3 ओहिं पउंजइ रत्ता ममं ओहिणा आभोएइ रत्ता इमेयारूवे अज्झथिए जाव समुप्पज्जित्था- एवं खलु समणे भ० म० जंबूहीवे 2 भारहे वासे सुसुमारपुरे न० असोगवणसंडे उज्जाणे असोगवरपायवस्स अहे पुढविसिलावट्टयंसि अट्ठमभत्तं पडिगिण्हित्ता एगराइयं महापडिमं उवसंपज्जित्ताणं विहरति, तं सेयं खलु मे समणं भ० म० नीसाए सक्कं 3 सयमेव अच्चासादेत्तए त्तिकट्ट एवं संपेहेइ रत्ता सयणिज्जाओ अब्भुट्टेइ रत्ता देवदूसं परिहेइ 2 ता उववायसभाए पुरच्छिमिल्लेणं दारेणं णिग्गच्छइ, जेणेव सभा सुहम्मा जे० चोप्पाले पहरणकोसे ते० उवाग० रत्ता फलिहरयणं परामुसइ रत्ता एगे अबीए फलिहरयणमायाए महया अमरिसंवहमाणे चमरचंचाए रायहाणीएमज्झंम० निग्गच्छइ २त्ता जे० तिगिच्छकूडे उप्पायपव्वए तेणेव उवाग० २त्ता वेउव्वियसमुग्घाएणं समोहणइ रत्ता संखेज्जाई जोयणाई जाव उत्तरवेउव्वियरूवं विउव्वइ रत्ता ताए उक्किट्ठाए जाव जे. पुढविसिलापट्टएजे० मम अंतिए ते० उवाग० रत्ता मम तिक्खुत्तो आयाहिणं पयाहिणं करेति जाव नमंसित्ता एवं व०- इच्छामिणंभंते! तुब्भंनीसाए सक्कं 3 सयमेव अच्चासादित्तएत्तिक? उत्तरपुरच्छिमे दिसिभागे अवक्कमइ रत्ता वेउव्विय समुग्याएणं समोहणइ रत्ता जाव दोच्चंपि वेउब्वियसमुग्घाएणं समोहणइ रत्ता एगं महं घोरं घोरागारं भीम भीमागारं भासुरंभयाणीयं गंभीरं उत्तासणयं कालह्वरत्तमासरा सिसंकासंजोयणसयसाहस्सीयं महाबोंदि विउव्वइ रत्ता अप्फोडेइ ३शतके उद्देशक:२ सूत्रम् 144 चमरेन्द्रजीवपूरणस्य दानमय्याप्रव्रज्या। असुरेन्द्रत्वप्राप्ति। सौधर्मेन्द्रसंप्रेक्षणं सुसुमारपुरे छद्मस्थी श्रीवीरंनिश्रयोोत्पातः वज्रनिःसृजनं भयाच्छी श्रीवीरपादयोः समवपतनमादि। // 287 //