SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 286 // पडियाइक्खिए पाओवगमणं निवण्णे। तेणं कालेणं 2 अहं गोयमा! छउमत्थकालियाए एक्कारसवासपरियाए छटुं छटेणं अनिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे पुव्वाणुपुब्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव सुसुमारपुरे नगरे जे० असोयवणसंडे उज्जाणे जे० असोयवरपायवे जे० पुढविसिलावट्टओ तेणेव उवागच्छामि रत्ता असोगवरपायवस्स हेट्ठा पुढविसिलापट्टयंसि अट्ठमभत्तं परिगिण्हामि, दोवि पाए साहडवग्घारियपाणी एगपोग्गलनिविट्ठदिट्ठी अणिमिसनयणे ईसिंपन्भारगएणं काएणं अहापणिहिएहिं गत्तेहिं सव्विंदिएहिं गुत्तेहिं एगराइयं महापडिमं उवसंपज्जित्ताणं विहरामि / तेणं कालेणं 2 चमरचंचारायहाणी अजिंदा अपुरोहिया याविहोत्था, तएणं से पूरणेबालतवस्सीबहुपडिपुन्नाइंदुवालसवासाइंपरियागंपाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सट्ठि भत्ताई अणसणाए छेदेत्ता कालमासे कालं किच्चा चमरचंचाए रायहाणीए उववायसभाए जाव इंदत्ताए उववन्ने, तएणं से चमरे असु० 2 अहुणोववन्ने पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छइ, तंजहा- आहारपज्जत्तीए जाव भासमणपज्जत्तीए, तएणं से चमरे असुरिंदे 2 पंचविहाए पजत्तीए पज्जत्तिभावं गए समाणे उहूं वीससाए ओहिणा आभोएइ जाव सोहम्मो कप्पो, पासइ य तत्थ सक्कं देविंदं देवरायं मघवं पाकसासणं सयक्कतुं सहस्सक्खं वजपाणिं पुरंदरं जाव दस दिसाओ उज्जोवेमाणं पभासेमाणं सोहम्मे कप्पे सोहम्मवडेंसए विमाणे सक्कंसि सीहासणंसि जाव दिव्वाई भोगभोगाई भुंजमाणं पासइ 2 त्ता इमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्थाकेसणंएस अपत्थियपत्थए दुरंतपंतलक्खणे हिरिसिरिपरिवजिए हीणपुन्नचाउद्दसे जन्नं ममं इमाए एयारूवाए दिव्वाए देविड्डीए जाव दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागए उप्पिं अप्पुस्सए दिव्वाई भोग० भुंजमाणे विहरइ, एवं संपेहेइ 2 त्ता सामाणियपरिसोववन्नए देवे सद्दावेइ रत्ता एवं व०- केस णं एस देवाणुप्पिया अपत्थियपत्थए जाव भुंजमाणे विहरइ?, तएणं ते सामाणियपरिसोववन्नगा देवा चमरेणं असुरिंदेणं असुररन्ना एवं वुत्ता समाणा 3 शतके उद्देशक:२ सूत्रम् 144 चमरेन्द्रजीवपूरणस्य दानमय्याप्रव्रज्या। असरेन्द्रत्वप्राप्ति। सौधर्मेन्द्रसंप्रेक्षणं सुसुमारपुरे छद्मस्थी श्रीवीरंनिश्रयोोत्पातः वज्रनिःसृजनं भयाच्छ्री श्रीवीरपादयोः समवपत नमादि। 8 // 286 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy