________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 285 // उप्पयंति जाव सोहम्मो कप्पो?, गोयमा! णो इणढे समढे, महिडिया णं असुरकु. देवा उहूं उप्पयंति जाव सोहम्मो कप्पो। 19 एसविणंभंते! चमरे असुरिंदे असुरकुमारराया उडे उप्पइयपुब्बिंजाव सोहम्मो कप्पो?, हंता गोयमा! एसवियणंचमरे असु०२ उद्दे उप्पतियपुव्वे जाव सोहम्मो कप्पो 2 / 20 अहो णं भंते! चमरे असुरिंदे असुरकुमारराया महिड्डीए महजुईए जाव कहिं पविट्ठा?, कूडागारसालादिद्रुतोभाणियव्वो॥सूत्रम् 143 // 21 चमरेणं भंते! असुरिंदेणं असुररन्ना सा दिव्वा देविड्डीतंचेव जाव किन्ना लद्धा पत्ता अभिसमन्नागया, एवं खलु गोयमा! तेणं कालेणं 2 इहेव जंबूद्दीवे 2 भारहे वासे विंझगिरिपायमूले बेभेले नाम संनिवेसे होत्था, वन्नओ, तत्थ णं बेभेले संनिवेसे पूरणे नाम गाहावती परिवसति अड्डे दित्ते जहा तामलिस्स वत्तव्वया तहा नेयव्वा, नवरं चउप्पुडयं दारुमयं पडिग्गहयं करेत्ता जाव विपुलं असणं पाणंखाइमं साइमंजावसयमेव चउप्पुडयं दारुमयं पडिग्गहयंगहाय मुंडे भवित्ता दाणामाए पव्वज्जाए पव्वइत्तए पव्वइएऽवि य णं समाणे तं चेव, जाव आयावणभूमीओ पच्चोरुभइ 2 त्ता सयमेव चउप्पुडयं दारुमयं पडिग्गहियं गहाय बेभेले सन्निवेसे उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडेत्ताजं मे पढमे पुडए पडइ कप्पड़ मे तं पंथे पहियाणं दलइत्तए जमे दोच्चे पुडए प० क० मे तं कागसुणयाणं दलइत्तए जं मे तच्चे पुडए प० क० मे तं मच्छकच्छभाणं दलइत्तए जं मे चउत्थे पुडए प० क० मेतं अप्पणा आहारित्तएत्तिकट्ट एवं संपेहेइ 2 त्ता कल्लं पाउप्पभायाए रयणीएतं चेव निरवसेसंजावजं मे (से) चउत्थे पुडए प० तं अप्पणा आहारं आहारेइ, तए णं से पूरणे बालतवस्सी तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं बालतवोकम्मेणं तं चेव जाव बेभेलस्स सन्निवेसस्स मज्झंमज्झेणं निग्गच्छति रत्ता पाउयं कुंडियमादीयं उवकरणं चउप्पुडयं च दारुमयं पडिग्गहियं एगंतमंते एडेइ २त्ता बेभेलस्स सन्निवेसस्स दाहिणपुरच्छिमे दिसीभागे अद्धनियत्तणियमंडलं आलिहिता संलेहणाझूसणाझूसिए भत्तपाण ३शतके उद्देशक:२ सूत्रम् 143 असुरोणामूवात्यातहेतुगमनशक्तिराँदि प्रश्नाः / सूत्रम् 144 चमरेन्द्रजीवपूरणस्य दानमंग्याप्रव्रज्या। असुरेन्द्रत्वप्राप्तिा सधिमेन्द्रसंप्रेक्षणं सुसुमारपुरे छंदॉस्थी श्रीवी निश्रयोध्वोत्पातः वजनिःसजन भयाच्छी श्रीवीरपादयोः समवपतनमादि। // 285 //