________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 284 // 3 शतके उद्देशक:२ सूत्रम् 142 असुर कुमाराणां अस्थि णं भंते! असुरकु. देवाणं उर्दु गतिविसए?, हंता! अत्थि। 11 के. च णं भंते! असुरकु. देवाणं उर्दु गतिवि०?, गोयमा! जावऽच्चुए कप्पे सोहम्मं पुण कप्पं गया य गमिस्संति य / 12 किं पत्तियण्णं भंते! असुरकु. देवा सोहम्मं कप्पं गया य गमि० य?, गोयमा! तेसिणं देवाणं भवपच्चइयवेराणुबंधे, तेणं देवा विकुव्वेमाणा परियारेमाणा वा आयरक्खे देवे वित्तासेंति अहालहुस्सगाई रयणाई गहाय आयाए एगंतमंतं अवक्कामंति। 13 अस्थि णं भंते! तेसिं देवाणं अहालहुस्सगाई रयणाइं?, हंता अस्थि / 14 से कहमियाणिं पकरेंति?, तओसे पच्छा कायं पव्वहंति ।१५पभूणं भंते! ते असुरकु. देवा तत्थ गया चेव समाणा ताहिं अच्छराहिं सद्धिं दिव्वाइंभोगभोगाइं जमाणा विहरित्तए?,णो तिणढे समढे, तेणंतओपडिनियत्तंति रत्ता इहमागच्छंति रत्ताजति णंताओ अच्छराओ आढायंति परियाणंति / पभूणं भंते! ते असुरकु० देवा ताहिं अच्छराहिं सद्धिं दिव्वाइंभोगभोगाई भुंजमाणा विहरित्तए अहन्नं ताओ अच्छराओ नो आढायंति नो परियाणंति, णो णं पभू ते असुरकु. देवा ताहिं अच्छराहिं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणा विहरित्तए, एवं खलु गोयमा! असुरकुमारा देवा सोहम्मंकप्पं गया य गमिस्संति य॥सूत्रम् 142 // 16 केवइकालस्सणं भंते! असुरकु. देवा उद्धं उप्पयंति जाव सोहम्मं कप्पंगया य गमि० य?, गोयमा! अणंताहिं उस्सप्पिणीहिं अणंताहिं अवसप्पिणीहिं समतिकंताहिं, अत्थि णं एस भावे लोयच्छेरयभूए समुप्पज्जइ जन्नं असुरकु. देवा उई उप्पयंति जाव सोहम्मो कप्पो, 17 किं निस्साएणं भंते! असुरकु० देवा उडे उप्पयंति जाव सोहम्मो कप्पो?, से जहानामए- इह सबरा इवा बब्बरा इवा टंकणा इ वा भुत्तुया इ वा पल्हया इ वा पुलिंदा इ वा एगं महं गहुं वा खड्डे वा दुग्गंवा दरिं वा विसमं वा पव्वयं वा णीसाए सुमहल्लमवि आसबलं वा हत्थिबलं वा जोहबलं वा धणुबलं वा आगलेंति, एवामेव असुरकु.वि देवा, णण्णत्थ अरिहंते वा अरिहंतचेइयाणि वा अणगारे वा भावियप्पणो निस्साए उई उप्पयंति जाव सोहम्मो कप्पो। 18 सव्वेविणं भंते! असुरकु० देवा उई निवासस्थान तिर्यगादौ गमनशक्तिगमने रत्नग्रहणमप्सराभोगश्चादि प्रश्नाः / सूत्रम् 143 असुराणामूवोत्पातहेतुगमनशक्तिरादि प्रश्नाः / // 284 / /