SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 283 // ॥तृतीयशतके द्वितीयोद्देशकः॥ प्रथमोद्देशके देवानां विकुर्वणोक्ता, द्वितीये तु तद्विशेषाणामेवासुरकुमाराणां गतिशक्तिप्ररूपणायेदमाह 1 तेणं कालेणं 2 रायगिहे नामं नगरे होत्था जाव परिसा पञ्जुवासइ, तेणं कालेणं 2 चमरे असुरिंदे असुरराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसिसीहासणंसि चउसट्ठीए सामाणियसाहस्सीहिं जाव नट्टविहिं उवदंसेत्ता जामेव दिसिंपाउन्भूए तामेव दिसिं पडिगए। भंते त्ति भगवंगोयमे समणं भ० महा० वंदति नमं० २त्ता एवं व०- अत्थिणं भंते ! इमीसे रयणप्पभाए पुढवीए अहे असुरकुमारा देवा परिवसंति?, गोयमा! नो इणटेसमटे, एवं जाव अहेसत्तमाए पुढवीए, सोहम्मस्स कप्पस्स अहेजाव 2 अस्थि णं भंते! ईसिपब्भाराए पु० अहे असुरकु० देवा परिवसंति!, णो इणढे समढे / 3 से कहिं खाइणं भंते! असुर० देवा परिवसंति?, गोयमा! इमीसे रयणप्पभाए पु० असीउत्तरजोयणसयसहस्सबाहल्लाए, एवं असुरकुमारदेववत्तव्वया जाव दिव्वाइं भोगभोगाई भुंजमाणा विहरंति / 4 अत्थि णं भंते! असुरकु. देवाणं अहे गतिविसए?, हंता अत्थि, 5 केवतियं च णं भंते! पभू! ते असुरकु. देवाणं अहे गतिवि०प०?,गोयमा! जाव अहेसत्तमाए पुढवीए तच्चं पुण पुढविंगया य गमिस्संति य।६ किंपत्तियन्नं भंते! असुरकु० देवा तच्चं पु० गया य गमि० य?, गोयमा! पुव्ववेरियस्स वा वेदणउदीरणयाए पुव्वसंगइयस्स वा वेदणउवसामणयाए, एवं खलु असुरकु देवा तच्चं पु० गया य गमि० य / 7 अस्थि णं भंते! असुरकु. देवाणं तिरियं गतिविसए प०!, हंता अत्थि, 8 केवतियं च णं भंते! असुरकु. देवाणं तिरियं गइवि०प०?, गोयमा! जाव असंखेज्जा दीवसमुद्दा नंदिस्सरवरं पुण दीवं गया य गमिस्संति य ।९किं पत्तियन्नं भंते! असुरकु. देवा नंदीसरवरदीवं गया य गमि० य?, गोयमा जे इमे अरिहंता भगवंता एएसि णं जम्मणमहेसु वा निक्खमणमहेसु वाणाणुप्पयमहिमासु वा परिनिव्वाणमहिमासुवा, एवं खलु असुरकु० देवा नंदीसरवरदीवं गया य गमि० य। 10 3 शतके उद्देशकः 2 सूत्रम् 142 असुरकुमाराणां निवासस्थानं तिर्यगादौ गमनशक्तिगमने रत्नग्रहणमप्सराभोगश्चादि प्रश्नाः /
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy