SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ / / 279 // चमर दिव्यया प्रधानया, उद्भूतया वस्त्रादीनामुद्भूतत्वेन, उद्धतया वा सदर्पया,सपक्खि ति समाः सर्वे पक्षाः पार्धा: पूर्वापरदक्षिणोत्तरा 3 शतके यत्र स्थाने तत्सपक्षम्, इकारः प्राकृतप्रभवः, समाः सर्वाः प्रतिदिशो यत्र तत्सप्रतिदिक्, बत्तीसतिविहं नट्टविहिं ति द्वात्रिंशद्विधं उद्देशकः१ कीदृशी नाट्यविधिम्, नाट्यविषयवस्तुनो द्वात्रिंशद्विधत्वात्, तच्च यथा राजप्रश्नीयाध्ययने तथावसेयमिति / अट्ठ बंधह त्ति प्रयोजननिश्चय विकुर्वणा कुरुतेत्यर्थः निदानं प्रार्थनाविशेषम्, एतदेवाह ठिइपकप्पं ति प्राग्वत्॥१३५॥ शक्ति : / सूत्रम् 136 आसुरुत्त त्ति, आसुरुत्ताः शीघ्रं कोपविमूढबुद्धयः, अथवा स्फुरितकोपचिह्नाः, कुविय त्ति जातकोपोदयाः चंडक्किय त्ति तामलेरीप्रकटितरौद्ररूपाः, मिसिमिसेमाणे ति देदीप्यमानाः क्रोधज्वलनेनेति / सुबेणं ति रज्ज्वा, उगृहति त्ति, अवष्ठीव्यन्ति निष्ठीवनं शानेन्द्रत्वे नोत्पादः। कुर्वन्ति, आकट्टविकट्टि ति, आकर्षविकर्षिकाम्, हीलेंति त्ति जात्याधुद्धाटनतः कुत्सन्ति निंदति त्ति चेतसा कुत्सन्ति खिसंति सूत्रम् 137 ईशानेन्द्रकृत्ति स्वसमक्षं वचनैः कुत्सन्ति गरहंति त्ति लोकसमक्षं कुत्सन्त्येव, अवमण्णंति त्ति, अवमन्यन्तेऽवज्ञाऽऽस्पदं मन्यन्ते तजिंति त्ति, अङ्गलीशिरश्चालनेन, तालेति ताडयन्ति हस्तादिना, परिवहेति त्ति सर्वतो व्यथन्ते कदर्थयन्ति, पव्वहंति त्ति प्रव्यथन्ते / शिक्षा क्षमा याचना, प्रकृष्टव्यथामिवोत्पादयन्ति // 136 // तत्थेव सयणिज्जवरगए त्ति तत्रैव शयनीयवरे स्थित इत्यर्थः, तिवलियं ति त्रिवलिकांभृकुटिं दृष्टिविन्यासविशेषम्, समजोइभूय। स्थिति त्ति समा ज्योतिषाऽग्निना भूता समज्योतिर्भूताः, भीय त्ति जातभयाः, उत्तत्थ त्ति, उत्त्रस्ता भयाज्जातोत्कम्पादिभयभावाः गतिश्च। सुसिय त्ति शुषिताऽऽनन्दरसाः, उविग्ग त्ति तत्त्यागमानसाः, किमुक्तं भवति? इत्यत आह, संजातभया, आधावन्तीषद्धावन्ति परिधावन्ति सर्वतो धावन्तीति, समतुरंगेमाण त्ति समाश्लिष्यन्तः, अन्योऽन्यमनुप्रविशन्त इति वृद्धाः। नाइ भुज्जो एवं करणयाए त्ति नैव भूय एवंकरणाय संपत्स्यामह इति शेषः, आणाउववायवयणनिद्देसे त्ति, आज्ञा कर्त्तव्यमेवेदमित्याद्यादेशः, उपपात: ताऽसुराणा क्षमापयुपासनादि। ईशानेन्द्र 88 // 279 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy