________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 278 // देवाणु०! णाइ भुजो 2 एवं करणयाए त्तिकट्ट एयमटुं सम्मं विणएणं भुजो 2 खाति, तते णं से ईसाणे देविंदे देवराया तेहिं 3 शतके बलिचंचारायहाणी वत्थव्वेहिं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य एयमटुंसम्मं विणएणं भुजो 2 खामिए समाणे तं दिव्वं देविति उद्देशकः 1 कीशी जाव तेयलेस्सं पडिसाहरइ, तप्पभितिं च णं गोयमा!, ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकु० देवा य देवीओ य ईसाणं चमरदेविंदं देवरायं आदति जाव पब्रु०, ईसाणस्स 3 आणाउववायवयणनिद्देसे चिटुंति, एवं खलु गोयमा! ईसाणेणं ३सा दिव्वा देविड्डी विकुर्वणा शक्ति : / जाव अभिसम० / 18 ईसाणस्सणं भंते! देविंदस्स 2 केवतियं कालं ठिती प०?, गोयमा! सातिरेगाइंदोसागरोवमाइंठिती प० / 19 सूत्रम् 137 ईसाणे णं भंते! देविंदे 2 ताओ देवलोगाओ आउक्खएणं जाव कहिंगच्छिहिति? कहिं उववजि०?, गो०! महाविदेहे वासे सिज्झि० ईशानेन्द्र कृताऽसुराणांजाव अंतं काहेति // सूत्रम् 137 // शिक्षा क्षमाअणिच्चजागरियं ति, अनित्यचिन्तां ट्ठिाभट्ठे य त्ति दृष्टाभाषितान् पुव्वसंगतिए त्ति पूर्वसङ्गतिकान् गृहस्थत्वे परिचितान्। याचना, क्षमापर्युनियत्तणियमंडलं ति निवर्त्तनं क्षेत्रमानविशेषस्तत्परिमाणं निवर्तनिकम्, निजतनुप्रमाणमित्यन्ये, पाओवगमणं निवण्णे त्ति / पासनादि। ईशानेन्द्र पादपोपगमनं 'निष्पन्न' उपसंपन्न आश्रित इत्यर्थः / अणिंद त्ति, इन्द्राभावाद्, अपुरोहिय त्ति शान्तिकर्मकारिरहिता, अनिन्द्रत्वादेव, पुरोहित: हीन्द्रस्य भवति तदभावेतुनासाविति, इंदाहीण त्ति, इन्द्राधीना इन्द्रवश्यत्वा दिंदाहिट्ठिय त्ति, इन्द्राधिष्ठिता- | गतिश्च। स्तद्युक्तत्वात्, अत एवाह, इंदाहीणकज त्ति, इन्द्राधीनकार्याः, ठितिपकप्पं ति स्थिताववस्थाने बलिचञ्चाविषये प्रकल्पः सङ्कल्पः स्थितिप्रकल्पोऽतस्तम्, ताए उक्किट्ठाए इत्यादि, तया विवक्षितया, उत्कृष्टयोत्कर्षवत्या देवगत्येति योगः त्वरितयाऽऽकु॥२७॥ ल(त)यान स्वभावजयेत्यर्थः, अन्तराकूततोऽप्येषा स्यादित्यत आह चपलया कायचापलोपेतया चण्डया रौद्रया तथाविधोत्कर्षयोगेन जयिन्या गत्यन्तरजेतृत्वाच्छेकया निपुणया, उपायप्रवृत्तितः, सिंहया सिंहगतिसमानया श्रमाभावेन, शीघ्रया वेगवत्या