SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 277 // 3 शतके उद्देशकः१ कीदृशी चमरविकुर्वणा शक्ति : / सूत्रम् 137 तए णं ते ईसाणकप्पवासी बहवे वेमाणिया देवा य देवीओय बलिचंचारायहाणिवत्थव्वएहिं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य तामलिस्स बालतव० सरीरयं हीलिजमाणं निंदिजमाणं जाव आकट्ट(ह)विकटिं(इं)कीरमाणं पासंति २त्ता आसुरुत्ता जाव मिसिमिसेमाणा जेणेव ईसाणे देविंदे 2 तेणेव उवागच्छंति २त्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणंवद्धाति 2 ता एवंव०- एवं खलु देवाणुप्पिया! बलिचंचारायहाणिवत्थव्वया बहवे असुरकु० देवाय देवीओय देवाणुप्पिए कालगए जाणित्ता ईसाणे कप्पे इंदत्ताए उववन्ने पासेत्ता आसुरुत्ता जाव एगंते एडेंति 2 त्ता जामेव दिसिं पाउन्भूया तामेव दिसिं पडि० / तएणं से ईसाणे दे०२ तेसिं ईसाणकप्पवासीणंबहूणं वेमाणियाणं देवाण य देवीण य अंतिए एयमढेसोच्चा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे तत्थेव सयणिज्जवरगए तिवलियं भिउडिं निडाले साहट्ट बलिचंचारायहाणिं अहे सपक्खिं सपडिदिसिं समभिलोएइ, तए णं सा बलिचंचारायहाणी ईसाणेणं देविंदेणं देवरन्ना अहे सपक्खिं सपडिदिसिं समभिलोइया समाणी तेणं दिव्वप्पभावेणं इंगालन्भूया मुम्मुरभूया छारियन्भूया तत्त कवेल्लकब्भूया तत्ता समजोइभूया जाया यावि होत्था, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकु० देवा य देवीओ यतं बलिचंचं रायहाणिं इंगालब्भूयं जाव समजोतिभूयं पासंति रत्ता भीया उत्तत्था सुसिया उव्विग्गा संजायभया सव्वओसमंता आधावेंति परिधावेंति 2 ता अन्नमन्नस्स कायं समतुरंगेमाणा रचिट्ठति, तएणं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकु. देवा य देवीओय ईसाणं देविंदं देवरायं परिकुवियं जाणित्ताईसाणस्स ३तं दिव्वं देविहिं दिव्वं देवजुइं दिव्वं देवाणुभागं दिव्वं तेयलेस्सं असहमाणा सव्वे सपक्खिं सपडिदिसिं ठिच्चा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टजएणं विजएणंवद्धाविंति रत्ता एवंव०- अहोणंदेवाणुप्पिएहिं दिव्वा दे जाव अभिसमन्नागता तं दिव्वा णं देवाणुप्पियाणं दिव्वा दे जाव लद्धा पत्ता अभिसम तंखामेमिणं देवाणु०! खमंतु णं देवाणु०! (खमंतु) मरिहंतुणं ईशानेन्द्रकृताऽसुराणांशिक्षा क्षमायाचना, क्षमापर्युपासनादि। ईशानेन्द्र स्थिति गतिश्च। 8 // 277 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy