________________ 3 शतके उद्देशकः१ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 276 // कीटशी करेंति २त्ता जाव अम्हं च णं देवाणु० बलिचंचारायहाणी अजिंदा जाव ठितिपकप्पं पकरेह जाव दोच्चंपि तच्चंपि, एवं वुत्ते समाणे जाव तुसिणीए संचिट्ठइ, तएणं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकु० देवा य देवीओय तामलिणा बालतव० अणाढाइजमाणा अपरियाणिज्जमाणा जामेव दिसिंपाउन्भूया तामेव दिसिं पडिगया।सूत्रम् 135 // तेणं कालेणं 2 ईसाणे कप्पे अणिंदे अपुरोहिए यावि होत्था, ततेणं से तामली बालतवस्सी रिसी बहुपडिपुन्नाइंसट्ठिवाससहस्साई परियागं पाउणित्ता दोमासियाए संलेहणाए अत्ताणं झूसित्ता सवीसं भत्तसयं अणसणाए छेदित्ता कालमासे कालं किच्चा ईसाणे कप्पे ईसाणवडिंसए विमाणे उववायसभाए देवसयणिज्जंसि देवदूसंतरिये अंगुलस्स असंखेजभागमेत्ताए ओगाहणाए ईसाणदेविंदविरहकालसमयंसि ईसाणदेविंदत्ताए उववण्णे, तए णं से ईसाणे देविंदे 2 अहुणोववन्ने पंचविहाए पज्जत्तीए पज्जत्तीभावं गच्छति, तंजहा- आहारप० जाव भासमणपज्जत्तीए, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सिं कालगयं जाणित्ता ईसाणे य कप्पे देविंदत्ताए उववण्णं पासित्ता आसुरुत्ता कुविया चंडिक्किया मिसिमिसेमाणा बलिचंचाराय० मझमझेणं निग्गच्छंति रत्ता ताए उक्किट्ठाए जाव जे० भारहे वासे जेणेव तामलित्ती (ए) नयरी (ए) जे० तामलिस्स बालतवस्सिस्स सरीरए ते. उवागच्छति रत्ता वामे पाए सुंबेणं बंधति रत्ता तिक्खुत्तो मुहे उट्ठहंति रत्ता तामलित्तीए नग० सिंघाडगति गचउक्कचच्चरचउम्मुहमहापहपहेसु आकड्डविकढिकरेमाणा महया 2 सद्देणं उग्रोसेमाणा 2 एवंव०-केसणंभोसेतामली बालतव० सयंगहियलिंगे पाणामाए पव्वजाए पव्वइए?, केसणं भंते (भो)! ईसाणे कप्पे ईसाणे देविंदे देवरायाइतिकटुतामलिस्स बालतव० सरीरयं हीलंति निंदंति खिसंति गरिहिंति अवमन्नंति तखंति तालेंति परिवहेंति पव्वहेंति आकडविकडिं करेंति हीलेत्ता जाव आकट्टविकटिं करेत्ता एगंते एडंति २त्ता जामेव दिसिं पाउन्भूया तामेव दिसिंपडिगया। सूत्रम् 136 / / चमरविकुर्वणा शक्ति : / सूत्रम् 135 तामलेरनशनम्, अनिन्द्रबलीचचाऽसुरदेवानां निदानप्रार्थना, तूष्णीकः, अनादरः। सूत्रम् 136 तामलेरीशानेन्द्रत्वेनोत्पादः। // 276 //