________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 275 // अणिंदा अपुरोहिया अम्हे णं देवाणु! इंदाहीणा इंदाधिट्ठिया इंदाहीणकज्जा अयं च णं देवाणु०! तामली बालतवस्सी तामलित्तीए नग० बहिया उत्तरपुरच्छिमे दिसीभाए नियत्तणियमंडलं आलिहिता संलेहणाझूसणाझूसिए भत्तपाणपडियाइक्खिए पाओवगमणं निवन्ने, तं सेयं खलु देवाणु०! अम्हं तामलिं बालतवस्सिं बलिचंचाए रायहाणीए ठितिपकप्पं पकरावेत्तए त्ति कटु अन्नमन्नस्स अंतिए एयमटुं पडिसुणेति रत्ता बलिचंचाए रायहाणीए मज्झम निग्गच्छइ रत्ता जेणेव रुयगिंदे उप्पायपव्वए तेणेव उवाग० रत्ता वेउब्वियसमुग्घाएणं समोहणंति जाव उत्तरवेउब्वियाई रूवाइं विकुव्वंति, ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जइणाए छेयाए सीहाए सिग्याए दिव्वाए उद्ध्याए देवगतीए तिरियमसंखेजाणं दीवसमुद्दाणं मझम० जेणेवजंबूद्दीवे 2 जे० भारहे वासेजे० तामलित्ती (ए) नगरी (ए) जे० तामलित्ती मोरियपुत्ते तेणेव उवागच्छंति रत्ता तामलिस्स बालतवस्सिस्स उप्पिं सपक्खिं सपडिदिसिं ठिच्चा दिव्वं देविहिं दिव्वं देवजुत्तिं दिव्वं देवाणुभागं दिव्वं बत्तीसविहं नट्टविहिं उवदंसंति रत्ता तामलिं बालतवस्सिं तिक्खुत्तो आयाहिणं पयाहिणं करेंति वं० नम०२त्ता एवं व०- एवं खलु देवाणु०! अम्हे बलिचंचारायहाणीवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पियं वंदामो नम० जाव पञ्जु०, अम्हाणं देवाणु०! बलिचंचा रायहाणी अणिंदा अपुरोहिया अम्हेऽवि य णं देवाणु०! इंदाहीणा इंदाहिट्ठिया इंदाहीणकजा तं तुब्भे णं देवाणु०! बलिचंचारायहाणिं आढाह परियाणह सुमरह अटुंबंधह निदानं पकरेह ठितिपकप्पं पपकरेह, तएणं तुब्भे कालमासे कालं किच्चा बलिचंचारायहाणीए उववजिस्सह, तए णं तुब्भे अम्हं इंदा भविस्सह, तएणं तुब्भे अम्हेहिं सद्धिं दिव्वाइंभोगभोगाई भुंजमाणा विहरिस्सह / तए णं से तामली बालतवस्सी तेहिं बलिचंचारायहाणिवत्थव्वेहिं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य एवं वुत्ते समाणे एयमटुंनो आढाइ नो परियाणेइ तुसिणीए संचिट्ठइ, तए णं ते बलिचंचारायहाणिवत्थाव्वया बहवे असुरकु० देवा य देवीओ य तामलिं मोरियपुत्तं दोच्चंपि तच्चपि तिक्खुत्तो आयाहिणप्पयाहिणं 3 शतके उद्देशकः१ कीदृशी चमरविकुर्वणा शक्ति : / सूत्रम् 135 | तामलेरनशनम्, | अनिन्द्रबलीचञ्चाऽसुरदेवानां निदानप्रार्थना, | तूष्णीकः, अनादरः। // 275 //