SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 274 // चण्डिकाम्, कोट्टकिरियं वत्ति चण्डिकामेव रौद्ररूपाम्, महिषकुट्टनक्रियावतीमित्यर्थः, रायं वे त्यत्र यावत्करणादिदं दृश्यम्, ईसरं वा तलवरं वा माडंबियं वा कोडुंबियं वा सेटिं वे ति, पाणं वत्ति चाण्डालम्, उच्चं ति पूज्यम्, उच्चं पणमत्यतिशयेन प्रणमतीत्यर्थः नीयं ति, अपूज्यम्, नीयं पणमत्यनत्यर्थं प्रणमतीत्यर्थः, एतदेव निगमयन्नाह जं जहे त्यादि, यं पुरुषपश्वादिकं यथा यत्प्रकार पूज्यापूज्यस्वभावं तस्य पुरुषादेः तथा पूज्यापूज्योचिततया // 134 // 17/2 तएणं से तामली मोरियपुत्ते तेणं ओरालेणं विपुलेणं पयत्तेणं पग्गहिएणं बालतवोकम्मेणं सुक्के भुक्खे जाव धमणिसंतए जाए यावि होत्था, तएणं तस्स तामलित्तस्स बालतवसिस्स अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि अणिच्चजागरियं जागरमाणस्स इमेयारूवे अज्झथिए चिंतिए जाव समुप्पज्जित्था- एवं खलु अहं इमेणं ओरालेणं विपुलेणं जाव उदग्गेणं उदत्तेणं उत्तमेणं महाणुभागेणं तवोकम्मेणं सुक्के भुक्खे जाव धमणिसंतए जाए, तं अत्थि जा मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे तावता मे सेयं कल्लं जाव जलंते तामलित्तीए नग० दिट्ठाभट्टे य पासंडत्थे य पुव्वसंगतिए य गिहत्थे य पच्छासंगतिए य परियायसंगतिए य आपुच्छित्ता तामलित्तीए नग० मज्झंमज्झेणं निग्गच्छित्ता पाउग्गं कुंडियमादीयं उवकरणं दारुमयं च पडिग्गहियं एगंते (एडेइ) एडित्ता तामलित्तीए नगरीए उत्तरपुरच्छिमे दिसीभाए णियत्तणियमंडलं (आलिहइ) आलिहिता संलेहणाझूसणाझूसियस्स भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तए त्तिकट्ठ एवं संपेहेइ एवं संपेहेत्ता कल्लं जाव जलंते जाव आपुच्छइ 2 ता तामलित्तीए (एगते एडेए) जाव जलते जाव भत्तपाणपडियाइक्खिए पाओवगमणं निवन्ने / तेणं कालेणं 2 बलिचंचारायहाणी अणिंदा अपुरोहिया यावि होत्था / तएणं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सिं ओहिणा आहोयंति रत्ता अन्नमन्नं सद्दावेंति रत्ता एवं व०- एवं खलु देवाणुप्पिया! बलिचंचा रायहाणी |3 शतके उद्देशकः१ कीटशी चमरविकुर्वणा शक्ति : / सूत्रम् 135 तामलेरनशनम्, अनिन्द्रबलीचश्चाऽसुरदेवानां निदानप्रार्थना, तूष्णीकः, अनादरः। // 274 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy