SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 273 // णमित्यलङ्कारे। अत्थि ता मे पुरा पोराणाण मित्यादि पुरा पूर्व कृतानामिति योगः, अत एव पोराणाणं ति पुराणानां सुचिण्णाणं ति दानादिसुचरितरूपाणां सुपरक्कंताणं ति सुष्ठु पराक्रान्तं पराक्रमस्तपः प्रभृतिकं येषु तानि तथा तेषाम्, शुभानामावहत्वेन कल्याणानामनर्थोपशमहेतुत्वेनेति, कुतोऽस्ति? इत्याह जेणाह मित्यादि, पूर्वोक्तमेव किञ्चित्सविशेषमाह विउलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावएजेणं ति, इह धनं गणिमादि, रत्नानि कर्केतनादीनि, मणय:चन्द्रकान्ताद्याः, शिलाप्रवालानि विद्रुमाणि, अन्ये त्वाहुः, शिला राजपट्टादिरूपाः, प्रवालं विद्रुमम्, रक्तरत्नानि पद्मरागादीनि, एतद्रूपं यत् संत त्ति विद्यमानम्, सारंप्रधानम् स्वापतेयं द्रव्यं तत्तथा तेनैगंतसो(क्ख)खयं ति, एकान्तेन क्षयम्, नवानांशुभकर्मणामनुपार्जनेन, मित्ते त्यादि, तत्र मित्राणि सुहृदः, ज्ञातयः सजातीयाः, निजका गोत्रजाः, सम्बन्धिनो मातृपक्षीयाः श्वशुरकुलीना वा, परिजनो दासादिः, आढाइ त्ति, आद्रियते परिजाणइ त्ति परिजानाति स्वामितया, पाणामाए त्ति प्रणामोऽस्ति विधेयतया यस्यां सा प्राणामा तया, सुद्धोयणं ति सूपशाकादिवर्जितं कूरम्, तिसत्तखुत्तो त्ति त्रिसप्तकृत्वः, एकविंशतिवारानित्यर्थः, आसाएमाणे ति, ईषत्स्वादयन् वीसाएमाणे त्ति विशेषेण स्वादयन् स्वाद्यविशेषम्, परिभावमाणे त्ति ददत्, परिभुजेमाणे त्ति भोज्यं परिभुजानः, जिमियभुत्तुत्तरागए त्ति, जिमिय त्ति प्रथमैकवचनलोपाजेमित: भुक्तवान्, भूत्तोत्तरं त्ति भुक्तोत्तरं भोजनोत्तरकालमागए त्ति, आगत उपवेशनस्थाने भुक्तोत्तरागतः, किंभूतः सन्? इत्याह, आयंते त्ति, आचान्तः शुद्धोदकयोगेन, चोक्ख त्ति चोक्षः लेपसिक्थाद्यपनयनेनात एव परमशुचिभूत इति / 17/2 जंजत्थ पासइ त्ति यमिन्द्रादिकं यत्र देशे काले वा पश्यति तस्य तत्र प्रणामं करोतीति वाक्यशेषो दृश्यः,खंदं वत्ति स्कन्दंवा कार्तिकेयम्, रुदं वा महादेवम्, सिवं वत्ति व्यन्तरविशेषम्, आकारविशेषो दृश्यः, आकारविशेषधरं वा रुद्रमेव, वेसमणं व त्ति, उत्तरदिक्पालम्, अजं व त्ति, आर्यां प्रशान्तरूपां 3 शतके उद्देशकः१ कीदृशी चमरविकुर्वणा शक्ति : / सूत्रम् 134 इशानेन्द्रदेवर्धिप्रादुर्भावतिरोभावी निरीक्ष्य तस्य प्राप्ति प्रश्नः / तामले: प्राणामा प्रव्रज्या। // 273 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy