________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 271 // जाव आहारित्तए त्तिकट्टइमं एयारूवं अभिग्गहं अभिगिण्हइ रत्ता जावज्जीवाए छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं उर्दुबाहाओ पगिज्झिय 2 सूराभिमुहे आयावणभूमीए आयावेमाणे विहरइ, छट्ठस्सवियणं पारणयंसि आयावणभूमीओ पच्चोरुहइ 2 सयमेव दारुमयं पडिग्गहं गहाय तामलित्तीए नगरीए उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडइ रत्ता सुद्धोयणं पडिग्गाहेइ 2 त्ता तिसत्तखुत्तो उदएणं पक्खालेइ, तओ पच्छा आहारं आहारेई। 17 से केणटेणं भंते! एवं वु०- पाणामा पव्वज्जा 2?, गोयमा! पाणामाएणं पव्वज्जाए पव्वइए समाणे जंजत्थ पासइ इंदवाखंदं वारुदंवा सिवंवा वेसमणं वा अजं वा कोकिरियं वा रायं वा जाव सत्थवाह वा कागंवा साणं वा पाणं वा उच्चं पासइ उच्चंपणामं करेइ नीयं पासइ नीयं पणामं करेइ, जंजहा पासति तस्स तहा पणामं करेइ, से तेणटेणं गोयमा! एवं वु०- पाणामा जाव पव्वजा ।सूत्रम् 134 // १५(अपूर्णम्) जहेव रायप्पसेणइज्जे त्ति यथैव राजप्रश्नीयाख्येऽध्ययने सूरियाभदेवस्य वक्तव्यता तथैव चेहेशानेन्द्रस्य, किमन्तेत्याह जाव दिव्वं देविड्डि मिति, साचेयमर्थसङ्केपतः सभायां सुधर्मायामीशाने सिंहासनेऽशीत्या सामानिकसहनैश्चतुर्भिर्लोकपालैरष्टाभिःसपरिवाराभिरग्रमहिषीभिःसप्तभिरनीकैः सप्तभिरनीकाधिपतिभिश्चतसृभिश्चाशीतिभिरात्मरक्षदेवसहस्राणामन्यैश्च बहुभिर्देवैर्देवीभिश्च परिवृतो महताऽऽहतनाट्यादिरवेण दिव्यान् भोगभोगान् भुजानो विहरति स्म, इतश्च जम्बूद्वीपमवधिनाऽऽलोकयन् भगवन्तं महावीरं राजगृहे ददर्श, दृष्ट्वा च ससंभ्रममासनादुत्तस्थौ, उत्थाय च सप्ताष्टानि पदानि तीर्थकराभिमुखमाजगाम, ततो ललाटतटघटितकरकुड्मलो ववन्दे, वन्दित्वा चाभियोगिकदेवान् शब्दयाञ्चकार, एवं च तानवादीत्, गच्छत भो राजगृहं नगरं महावीरं भगवन्तं वन्दध्वं योजनपरिमण्डलंच क्षेत्रंशोधयत, कृत्वा चैवं मम निवेदयत, तेऽपि तथैव चक्रुः, ततोऽसौपदात्यनीकाधिपतिं देवमेवमवादीद्भो! भो! देवानां प्रिय! ईशानावतंसकविमाने घण्टामास्फालयन् 3 शतके उद्देशकः१ कीटशी चमरविकुर्वणा शक्ति : / सूत्रम् 134 इशानेन्द्रदेवर्धिप्रादुभर्भावतिरोभावी निरीक्ष्य तस्य प्राप्ति प्रश्नः / तामले: प्राणामा प्रव्रज्या। // 271 //