SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यह श्रीअभय. वृत्तियुतम् भाग-१ // 270 // चेइयं विणएणं पञ्जुवासइ ताव ता मे सेयं कल्लं पाउप्पभायाए रयणीए जाव जलते सयमेव दारुमयं परिग्गहियं करेत्ता विउलं असणं पा० खा० सा० उवक्खडावेत्ता मित्त-णाति-नियग-सयण-संबंधिपरियणं आमंतेत्ता तं मित्तनाइनियगसंबंधिपरियणं विउलेणं असणपाणखातिमसातिमेणं वत्थगंधमल्लालंकारेण य सक्कारेत्ता 2 तस्सेव मित्तणाइ नियग संबंधिपरियणस्स पुरतो जेट्ठपुत्तं कुटुंबे ठावेत्ता तं मित्तणातिणियगसंबंधिपरियणं जेट्टपुत्तं च आपुच्छित्ता सयमेव दारुमयं पडिग्गहंगहाय मुंडे भवित्ता पाणामाए पव्वजाए पव्वइत्तए, पव्वइएऽवि यणं समाणे इमं एयारूवं अभिग्गहं अभिगिहिस्सामि-कप्पड़ मे जावज्जीवाए छटुंछटेणं अणिक्खित्तेणं तवोकम्मेणं उद्धं बाहाओ पगिज्झिय 2 सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स विहरित्तए, छट्ठस्सवि य णं पारणयंसि आयावणभूमीतो पच्चोरुभित्ता सयमेव दारुमयं पडिग्गहयं गहाय तामलित्तीए नगरीए उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडित्ता सुद्धोदणं पडिग्गाहेत्ता तं तिसत्तखुत्तो उदएणं पक्खालेत्ता तओ पच्छा आहारं आहारित्तए त्तिक एवं संपेहेइ 2 त्ता कलं पाउप्पभायाए जाव जलंते सयमेव दारुमयं पडिग्गहयं करेइ 2 विउलं असणं पा० खा० सा० उवक्खडावेइ 2 त्ता तओ पच्छा ण्हाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सुद्धप्पावेसाई मंगल्लाइंवत्थाई पवरपरिहिए अप्पमहग्घाऽऽभरणालंकियसरीरे भोयणवेलाए भोयणमंडवंसि सुहासणवरगए तएणं मित्तणाइनियगसयणसंबंधिपरिजणेणं सद्धिं तं विउलं असणं पा० खा० सा० आसादेमाणे वीसाएमाणे परिभाएमाणे परिभुजेमाणे विहः / जिमियभुत्तुत्तरागएवि य णं समाणे आयते चोक्खे परमसुइभूए तं मित्तं जाव परियणं विउलेणं असणपाण 4 पुप्फवत्थगंधमल्लालंकारेण य सक्कारेइ रत्ता तस्सेव मित्तणाइ जाव परियणस्स पुरओ जेटुं पुत्तं कुटुंबे ठावेइ रत्ता तस्सेव तं मित्त-नाइ-णियग-सयण-संबंधिपरिजणं जेट्ठपुत्तं च आपुच्छइ रत्ता मुंडे भवित्ता पाणामाए पव्वज्जाए पव्वइए, पव्वइएवि यणंसमाणे इमं एयारूवं अभिग्गहं अभिगिण्हइ-कप्पड़ मे जावजीवाए छटुंछट्टेणं ३शतके उद्देशकः१ कीदृशी चमरविकुर्वणा शक्ति : / सूत्रम् 134 इशानेन्द्रदेवर्धिप्रादुर्भावतिरोभावी निरीक्ष्य तस्य प्राप्ति प्रश्नः। तामले: प्राणामा प्रव्रज्या। // 270 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy