SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 269 // रायप्पसेणइज्जे जाव दिव्वं देविढेि जाव जामेव दिसिंपाउन्भूए तामेव दिसिंपडि० / भंते त्ति भगवं गोयमे समणं भ० महा० 0 णमं० रत्ता एवं व० अहोणं भंते! ईसाणे देविंदे 2 महिड्डीए ईसाणस्स णं भंते! सा दिव्वा देविड्डी कहिं गता कहिं अणुपविट्ठा?, गोयमा! सरीरंगता 2, 16 से केणतुणं भंते! एवं वु. सरीरं गता? 2, गोयमा! से जहानामए- कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तदुवारा णिवाया णिवायगंभीरा तीसेणं कूडागारे जाव कूडागारसालादिद्रुतो भाणियव्वो। 17 ईसाणेणं भंते! देविंदेणं देवरण्णा सा दिव्वा देविड्डी दिव्वा देवजुत्ती दिव्वे देवाणुभागे किण्णा लद्धे किन्ना पत्ते किण्णा अभिसमन्नागए के वा एस आसि पुव्वभवे किण्णामए वा किंगोत्ते वा कयरंसि वा गामंसि वा नगरंसि वा जाव संनिवेसंसि वा किंवासोचा किंवा दच्चा किंवा भोच्चा किंवा किच्चा किंवा समायरित्ता कस्स वातहारुवस्ससमणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मियं सुवयणं सोचा निसम्म (जण्णं) ईसाणेणं देविंदेणं देवरण्णा सा दिव्वा देविड्डी जाव अभिसमन्नागया?, एवं खलु गोयमा! तेणं कालेणं 2 इहेवजंबूद्दीवे 2 भारहे वासे तामलित्ती नामं नगरी होत्था, वन्नओ, तत्थ णं तामलित्तीए नगरीए तामली नाम मोरियपुत्ते गाहावती होत्था, अड्डे दित्ते जाव बहुजणस्स अपरिभूए यावि होत्था, तएणं तस्स मोरियपुत्तस्स तामलित्तस्स गाहावइयस्स अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरियंजागरमाणस्स इमेयारूवे अज्झथिए जावसमुप्पज्जित्था- अत्थिता मे पुरा पोराणाणंसुचिन्नाणंसुपरिवंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं कल्लाणफलवित्तिविसेसो जेणाहं हिरण्णेणं वड्डामि सुवन्नेणं व० धणेणं व० धन्नेणं व० पुत्तेहिं व० पसूहिव० विउल-धण-कणग-रयण-मणि-मोत्तिय-संख-सिल-प्पवाल-रत्तरयण-संतसारसावतेन्जेणं अतीव 2 अभिव०, तंकिण्णं अहं पुरा पोराणाणं सुचिन्नाणंजाव कडाणं कम्माणं एगंतसोक्खयं उवेहेमाणे विहरामि?, तंजाव ताव अहं हिरण्णेणंव० जाव अतीव 2 अभिव० जावंच णं मे मित्तनातिनियगसंबंधिपरियणो आढाति परियाणाइ सक्कारेइ सम्माणेइ कल्लाणं मंगलं देवयं 3 शतके उद्देशक:१ कीदृशी चमरविकुर्वणा शक्ति : / सूत्रम् 134 इशानेन्द्रदेवर्धिप्रादुर्भावतिरोभावौ निरीक्ष्य तस्य प्राप्ति प्रश्नः। तामले: प्राणामा प्रव्रज्या। 8 // 269 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy