________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 268 // चमर देवराया केमहिड्डिए 6 केवइयं च णं पभू विउवित्तए?, गोयमा! सणकुमारेणं देविंदे देवराया महिड्डिए 6, सेणं बारसण्हं विमाणावाससय ३शतके साहस्सीणं बावत्तरीए सामाणियसाहस्सीणं जाव चउण्हं बावत्तरीणं आयरक्खदेवसाहस्सीण मित्यादीति, अग्गमहिसीणं ति यद्यपि उद्देशकः१ कीदृशी सनत्कुमारे स्त्रीणामुत्पत्तिर्नास्ति तथापि याः सौधर्मोत्पन्नाः समयाधिकपल्योपमादिदशपल्योपमान्तस्थितयोऽपरिगृहीतदेव्यस्ताः सनत्कुमारदेवानां भोगाय संपद्यन्त इतिकृत्वाग्रमहिष्य इत्युक्तमिति / एवं माहेन्द्रादिसूत्राण्यपि गाथानुसारेण विकुर्वणा शक्ति : / विमानमानं सामानिकादिमानंच विज्ञायानुसन्धानीयानि गाथाश्चैवं बत्तीस अट्ठवीसा 2 बारस 3 अट्ठ 4 चउरो 5 य सयसहस्सा। सूत्रम् 134 आरेण बंभलोया विमाणसंखा भवे एसा॥१॥ पण्णासं 6 चत्त 7 छच्चेव 8 सहस्सा लंतसुक्कसहसारे। सयचउरो आणयपाणएसु 9-10 इशानेन्द्र देवर्धिप्रादुतिण्णारणचुयओ 11-12 // २॥सामानिकपरिमाणगाथा चउरासीइ असीई बावत्तरि सत्तरी य सट्ठी य। पण्णा चत्तालीसा तीसा र्भावतिरो| वीसा दस सहस्सा // 1 // इह च शक्रादिकान् पश्चैकान्तरितानग्निभूतिः पृच्छति, ईशानादींश्च तथैव वायुभूतिरिति // 132 भावी निरीक्ष्य तस्य प्राप्ति 133 // इन्द्राणां वैक्रियशक्तिप्ररूपणप्रक्रमादीशानेन्द्रेण प्रकाशितस्यात्मीयस्य वैक्रियरूपकरणसामर्थ्यस्य तेजोलेश्या प्रश्नः। तामले: सामर्थ्यस्य चोपदर्शनायेदमाह, प्रव्रज्या। १५(अपूर्णम्) तेणं कालेणं 2 रायगिहे नामं नगरे होत्था, वन्नओ, जाव परिसा पञ्जुवासइ / तेणं कालेणं 2 ईसाणे देविंदे देवराया सूलपाणी वसभवाहणे उत्तरङ्कलोगाहिवई अट्ठावीसविमाणावाससयसहस्साहिवई अरयंबरवत्थधरे आलइयमालमउडे नवहेमचारुचित्तचंचलकुंडलविलिहिज्जमाणगंडे जाव दस दिसाओ उज्जोवेमाणे पभासेमाणे ईसाणे कप्पे ईसाणवडिंसए विमाणे जहेव 2 // 268 // द्वात्रिंशदष्टाविंशतिदशाष्टौ चत्वारश्च लक्षाः। ब्रह्मलोकादाराद्विमानसङ्ख्या भवेदेषा // 1 // पञ्चाशश्चत्वारिंशत् षट् चैव सहस्राणि लान्तकशुक्रसहस्रारेषु / आनतप्राणतयोश्चत्वारि शतान्यारणाच्युतयोस्त्रीणि // 2 // 0 चतुरशीतिरशीतिसप्ततिः सप्ततिश्च षष्टिश्च / पञ्चाशचत्वारिंशत्त्रिंशदिशतिर्दश च सहस्राणि (सामानिकाः)॥१॥ प्राणामा