SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 3 शतके श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 265 // उद्देशकः१ कीदृशी चमरविकुर्वणा शक्ति : / सूत्रम् 130 तिष्यकान गारशक्रसा मानिक 11 जइणंभंते! सक्के देविंदे 2 एमहिडीए जाव एवतियं च णं पभूविकुवित्तए॥एवं खलु देवाणुप्पियाणं अंतेवासी तीसएणामं अणगारे पगतिभद्दए जाव विणीए छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिपुण्णाई अट्ठ संवच्छराई सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सहिँ भत्ताई अणसणाए छेदेत्ता आलोतियपडिक्वंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सयंसि विमाणंसि उववायसभाए देवसयणिजंसि देवदूसंतरिए अंगुलस्स असंखेजइभागमेत्ताए ओगाहणाए सक्कस्स देविंदस्स देवरण्णो सामाणियदेवत्ताए उववण्णे, तएणं तीसए देवे अहुणोववन्नमेत्ते समाणे पंचविहाए पज्जत्तीए पजत्तिभावं गच्छइ, तंजहा- आहारपज्जत्तीए सरीर० इंदिय० आणुपाणु० भासामणपज्जत्तीए, तएणं तं तीसयं देवं पंचविहाए पज्ज. पज्जत्तिभावं गयं समाणं सामाणियपरिसोववन्नया देवा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं वद्धाविंति 2 त्ता एवं व०- अहोणं देवाणुप्पिए! दिव्वा देविड्डी दिव्वा देवजुत्ती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते, जारिसिया णं देवाणुप्पिएहिं दिव्वा देविड्डी ३लद्धे पत्ते अभिसम० तारिसियाणं सक्केणं देविंदेणं 2 दिव्वा देविड्डी जाव अभिसम०, जारिसिया णं (सक्केणं 3 दिव्वा देविड्डी जाव अभिसम० तारिसियाणं) देवाणुप्पिएहिं दिव्वा देविड्डी जाव अभिसम०।सेणं भंते! तीसए देवे केमहिड्डीए जाव केवतियं च णं पभू विउव्वित्तए?, गोयमा! महिद्दीए जाव महाणुभागे, से णं तत्थ सयस्स विमाणस्स चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसहं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं वेमाणियाणं देवाण य देवीण य जाव विहरति, एवंमहिद्दीए जाव एवइयं च णं पभू विउवित्तए, से जहाणामए जुवतिं जुवाणे हत्थेणंहत्थे गेण्हेजा जहेव सक्कस्सतहेव जाव एस णंगोयमा! तीसयस्स देवस्स अयमेयारूवे विसए विसयमेत्ते बुइए नो चेव णं संपत्तीए विउव्विंसु वा 3 / 12 जति णं भंते! तीसए देवे ए महिहीए जाव एवइयं च णं पभू शक्ति प्रश्ना : / // 265 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy