SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ उद्देशकः१ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 264 // एतेषु च प्रतिनिकायं दक्षिणोत्तरभेदेन द्वौ द्वौ इन्द्रौ स्याताम्, तद्यथा काले य महा काले 1 सुरूव पडिरूव 2 पुण्णभद्दे य। अमरवइ / ३शतके माणिभद्दे 3 भीमे य तहा महाभीमे 4 // 1 // किंनर किंपुरिसे 5 खलु सप्पुरिसे चेव तह महापुरिसे 6 / अइकाय महाकाए 7 गीयरई चेव कीडशी गीयजसे 8 // 2 // एतेषां ज्योतिष्काणां च त्रायस्त्रिंशा लोकपालाश्च न सन्तीति ते न वाच्याः, सामानिकास्तु चतुःसहस्र- चमर विकुर्वणा सङ्ख्याः , एतच्चतुर्गुणाश्चात्मरक्षा अग्रमहिष्यश्चतस्र इति, एतेषु च सर्वेष्वपि दाक्षिणात्यानिन्द्रानादित्यं चाग्निभूतिः पृच्छति, शक्ति : / उदीच्याश्चन्द्रं च वायुभूतिः, तत्र च दाक्षिणात्येष्वादित्ये च केवलकल्पं जम्बूद्वीपं संस्तृतमित्यादि, औदीच्येषु च चन्द्रे च सूत्रम् 130 सातिरेकंजम्बूद्वीपमित्यादिच वाच्यम्, यच्चेहाधिकृतवाचनायामसूचितमपिव्याख्यातंतद्वाचनान्तरमुपजीव्येति भावनीयमिति, तत्र कालेन्द्रसूत्राभिलाप एवं काले णं भंते! पिसाइंदे पिसायराया केमहिड्डीए 6 केवइयं च णं पभू विउवित्तए?, गोयमा! काले णं महिड्डीए 6 से णं तत्थ असंखेज्जाणं नगरवाससयसहस्साणं चउण्हं सामाणियसाहस्सीणं सोलसण्हं आयरक्खदेवसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं अण्णेसिं च बहूणं पिसायाणं देवाणं देवीण य आहेवचं जाव विहरइ, एवंमहिड्डिए 6 एवतियं च णं पभू विउवित्तए जाव केवलकप्पं जंबूद्दीवं 2 जाव तिरियं संखेज्जे दीवसमुद्दे इत्यादि, 10 शक्रप्रकरणे जाव चउण्हं चउरासीण मित्यत्र यावत्करणादिदं दृश्यमट्ठण्हं अग्गमहिसीणं सपरिवाराणं चउण्हं लोगपालाणंतिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं ति॥१२९॥शक्रस्य विकुर्वणोक्ता, अथ तत्सामानिकानांसा वक्तव्या, तत्र चस्वप्रतीतंसामानिकविशेषमाश्रित्य तच्चरितानुवादतस्तान् प्रश्नयन्नाह (r) कालश्च महाकालः सुरूपःप्रतिरूपः पूर्णभद्रश्चामरपतिर्माणिभद्रो भीमश्च तथा महाभीमः॥१॥ किंनरः किंपुरुषः खलु सत्पुरुषश्चैव तथा महापुरुषः। अतिकायो महाकायो गीतरतिश्चैव गीतयशाः॥२॥ तिष्यकान गारशक्रसामानिकशक्ति प्रश्नाः / // 264 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy