SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 263 // आयरक्ख (देव) साहस्सीणं अन्नेसिं च जाव विह०, एवंमहिद्दीए जाव एवतियं च णं पभू विकुवित्तए, एवं जहेव चमरस्स तहेव भाणियव्वं, नवरं दो केवलकप्पे जंबूद्दीवे 2 अवसेसंतं चेव, एस णं गोयमा! सक्कस्स 3 इमेयारूवे विसए विसयमेत्ते णंबुइए नोचेव णं संपत्तीए विउव्विंसुवा विउव्वति वा विउव्विस्सति वा॥सूत्रम् 129 // 5 नवरं संखेज्जा दीवसमुद्दत्ति लोकपालादीनां सामानिकेभ्योऽल्पतरर्द्धिकत्वेनाल्पतरत्वाद्वैक्रियकरणलब्धेरिति // 127 // 7 अपुट्ठवागरणं ति, अपृष्टे सति प्रतिपादनम् // 128 // 8 वइरोयणिंदे त्ति दाक्षिणात्यासुरकुमारेभ्यः सकाशाद्विशिष्टं रोचनं दीपनं येषामस्ति ते वैरोचना, औदीच्यासुरास्तेषु मध्ये इन्द्रः परमेश्वरो वैरोचनेन्द्रः, साइरेगं केवलकप्पं ति, औदीच्येन्द्रत्वेन बलेर्विशिष्टतरलब्धिकत्वादिति।९ एवं जाव थणियकुमार त्ति धरणप्रकरणमिव भूतानन्दादिमहाघोषान्तभवनपतीन्द्रप्रकरणान्यध्येयानि, तेषु चेन्द्रनामान्येतद्गाथानुसारतो वाच्यानि चमरे 1 धरणे 2 तह वेणुदेव 3 हरिकंत 4 अग्गिसीहे य 5 / पुण्णे 6 जलकंतेवि य 7 अमिय 8 विलंबे य 9 घोसे य 10 // 1 // एते दक्षिणनिकायेन्द्राः, इतरेतु बलि 1 भूयाणंदे 2 वेणुदालि 3 हरिसह ४ऽग्गिमाणव 5 वसिढे 6 / जलप्पभे७ अमियवाहणे 8 पभंजण 9 महाघोसे 10 // एतेषां च भवनसङ्ख्या चउतीसा 1 चउचत्ता 2 इत्यादिपूर्वोक्तगाथाद्वयादवसेया, सामानिकात्मरक्षसङ्ख्या चैवं चउसट्ठी सट्ठी खलु छच्च सहस्सा उ असुरवज्जाणं। सामाणिया उ एए चउग्गुणा आयरक्खा उ॥१॥ अग्रमहिष्यस्तु प्रत्येक धरणादीनां षट्, सूत्राभिलापस्तु धरणसूत्रवत्कार्यः, वाणमंतरजोइसियावि त्ति व्यन्तरेन्द्रा अपि धरणेन्द्रवत्सपरिवारा वाच्याः, / चमरो धरणस्तथा वेणुदेवो हरिकान्तोऽग्निसिंहश्च / पूर्णो जलकान्तोऽपि चामितो विलम्बश्च घोषश्च // 1 // 0 बलिर्भूतानन्दो वेणुदारी हरिषहोऽग्निमानवो वसिष्ठो जलप्रभोऽमितवाहनः प्रभञ्जनो महाघोषः। 0 चतुः षष्टिश्च षष्टिरेव षट् सहस्राण्यसुरवानाम् / एतावन्तः सामानिका आत्मरक्षाश्चतुर्गुणाः / / ३शतके उद्देशकः१ कीदृशी चमरविकुर्वणा शक्तिः / सूत्रम् 127 चमरसामा निकादीनां विकुर्वणशक्तौ प्रश्नाः। सूत्रम् 128 वायुभूतर श्रद्धा भगवन्तं पृच्छा / सूत्रम् 129 वायुभूरग्निभुत्योःक्रमेण वैरोचननागकुमार ज्योतिष शक्रेन्दशक्ति प्रश्नाः / // 263 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy