________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-१ // 262 // वइरोयणिंदे वइरोयणराया केमहिड्डीए जाव केवइयं च णं पभू विकुवित्तए?, गोयमा! बली णं वइरोयणिंदे 2 महिद्दीए जाव महाणुभागे, सेणं तत्थ तीसाए भवणावाससयसहस्साणं सट्ठीए सामाणियसाहस्सीणं सेसंजहा चमरस्स तहा बलियस्सविणेयव्वं, णवरं सातिरेगं केवलकप्पंजंबूद्दीवंति भाणियव्वं, सेसंतंचेव णिरवसेसंणेयव्वं, णवरंणाणत्तं जाणियव्वं भवणेहिंसामाणिएहि, सेवं भंते रत्ति तच्चे गो० वायुभूती जाव विहरति / 9 भंते! त्ति भगवं दोच्चे गो० अग्गिभूतीअणगारे समणं भ० महा. वंदइ 2 त्ता एवं व०- जइ णं भंते! बली वइरोयणिंदे वइरोयणराया एमहिड्डीए जाव एवइयं च णं पभू विकुवित्तए धरणे णं भंते! नागकुमारिंदे नागकुमारराया केमहिद्दीए जाव केवतियं च णं पभू विकुब्वित्तए?, गोयमा! धरणेणं नागकुमारिंदे 2 एमहिहीए जाव से णं तत्थ चोयालीसाए भवणावाससयसहस्साणं छण्हं सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं छण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं चउत्तीसाए आयरक्खदेवसाहस्सीणं अन्नेसिं च जाव विहरइ, एवतियं च णं पभूविउव्वित्तए से जहानामए-जुवतिं जुवाणे जाव पभूकेवलकप्पं जंबूद्दीवं 2 जाव तिरिय संखेल्ने दीवसमुद्दे बहूहिं नागकुमारेहिं नागकुमारीहिं जाव विउव्विस्संति वा, सामाणिया तायत्तीसलोगपालगा महिसीओ य तहेव, जहा चमरस्स एवं धरणेणं नागकुमारराया महिदिए जाव एवतियं जहा चमरे तहा धरणेणवि, नवरं संखेने दीवसमुद्दे भाणियव्व, एवं जाव थणियकुमारा वाणमंतरा जोइसियावि, नवरं दाहिणिल्ले सव्वे अग्गिभूती पुच्छति, उत्तरिल्ले सव्वे वाउभूती पुच्छइ, 10 भंते त्ति भगवं दोच्चे गो० अग्गिभूती अण. समणं भ०म० वनमं० २त्ता एवं व०- जति णं भंते! जोइसिंदे जोतिसराया एवंमहिहीए जाव एवतियं चणं पभूविकुवित्तए सक्केणं भंते! देविंदे देवराया केमहिद्दीए जाव केवतियं चणं पभूविउव्वित्तए?, गोयमा! सक्केणं देविंदे दे० महिद्दीए जाव महाणुभागे, सेणंतत्थ बत्तीसाए विमाणावाससयसहस्साणं चउरासीए सामाणियसाहस्सीणं जाव चउण्हं चउरासीणं 3 शतके उद्देशकः१ कीदृशी चमरविकुर्वणा शक्ति : / सूत्रम् 129 वायुभूरग्निभूत्यो: क्रमेण वैरोचननागकुमार ज्योतिष शक्रेन्द शक्ति प्रश्नाः। 262