________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-१ // 261 // अणगारं एवं व०- एवं खलु गोयमा! चमरे असुरिंदे असुरराया एवं महिड्डीएतं चेव एवं सव्वं अपुट्ठवागरणं नेयव्वं अपरिसेसियंजाव अग्गमहिसीणं वत्तव्वया समत्ता / तए णं से तच्चे गायमे वायुभूति अणगारे दोच्चस्स गो० अग्गिभूइस्स अण० एवमाइक्खमाणस्स भा० पं० परू० एयमटुंनो सद्दहइ नो पत्तियइनो रोयइ एयमढे असद्दहमाणे अपत्तियमाणे अरोएमाणे उट्ठाए उढेइ रत्ता जेणेव समणे भ० महावीरे तेणेव उवा० जाव पब्रुवासमाणे एवं व०- एवंखलुभंते! दोच्चे गोयमे अग्गिभूतिअणगारे मम एवमातिक्खइ भा० पन्न परू०- एवं खलु गोयमा! चमरे असुरिंदे असुरराया महिद्दीए जाव महाणुभावे से णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं एवं तं चेव सव्वं अपरिसेसं भाणियव्वं जाव अग्गमहिसीणं वत्तव्वया समत्ता, से कहमेयं भंते! (एवं)?, एवं ग(उ०) गोयमादि समणे भ० महावारे तच्चं गो० वाउभूतिं अण एवं व०- जणं गोयमा! दोच्चे गो० अग्गिभूइअणगारे तव एवमातिक्खड़ 4- एवं खलु गोयमा! चमरे 3 महिद्दीए एवं तं चेव सव्वं जाव अग्गमहिसीणं वत्तव्वया समत्ता, सच्चेणं एसमढे, अहंपिणं गोयमा! एवमातिक्खामि भा० प० परू०, एवं खलु गोयमा!- चमरे 3 जाव महिडीए सोचेव बितिओगमो भाणियव्वोजाव अग्गमहिसीओ, सच्चेणं एसमढे, सेवं भंते 2, तच्चे गोयमे! वायुभूती अणगारे समणं भ० महावीरं वंदइ नमसइ रत्ता जेणेव दोच्चे गोयमे अग्गिभूती अणगारे तेणेव उवा० २त्ता दोच्चं गो० अग्गिभूतिं अणगारंवं नमं० २त्ता एयमटुं सम्मं विणएणं भुजो २खामेति // सूत्रम् 128 / (तएणं से दोच्चे गोयमे अग्गिभूति अणगारंतच्चेणंगोयमे वायुभूइणा अण० एयमटुंसम्मं विणएणं भुजोरखामिए समाणे उट्ठाए उढेइ, रत्तातेच्चेणं वायुभूइणा अण० सहिंद जेणेव समणे भगवं० महावीरे तेणेव उवागच्छइ,२समणं भगवं०, वंदइ० जावपब्रुवासए) 8 तए णं से तच्चे गो० वाउभूती अणगारे दोच्चेणं गोयमेणं अग्गिभूतीणामेणं अणगारेणं सद्धिं जेणेव समणे भ० महा० जाव पञ्जुवासमाणे एवं व०- जति णं भंते! चमरे असुरिंदे असुराया एवं महिद्दीए जाव एवतियं च णं पभू विकुवित्तए बली णं भंते! ३शतके उद्देशकः१ कीदृशी चमरविकुर्वणा शक्तिः / सूत्रम् 128 वायुभूतर श्रद्धा भगवन्तं पृच्छा / वायुभूतेनिर्णयः क्षामणचा सूत्रम् 129 वायुभूतिरनिभूत्यो: क्रमेण वैरोचननागकुमार ज्योतिष शक्रेन्द शक्ति प्रश्नाः / // 261 //