SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 1 // 1 शतके उपोद्धातः। वृत्तिकार मङ्गलम्। // अहम् / / // श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-५-ग्रन्थाङ्कः-५/१॥ // प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः // ऐं नमः / / चरमतीर्थपति-श्रीमहावीरस्वामिने नमः॥ ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ / तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः॥ श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमद्गौतमगणभृद्वाचनानुगतं श्रीमच्चन्द्रकुलालङ्कार-श्रीमदभयदेवसूरिसूत्रितविवरणयुतं श्रीव्याख्याप्रज्ञप्त्यङ्गसूत्रम् (श्रीमद्भगवत्यङ्गसूत्रम्)। प्रथमो विभागः सर्वज्ञमीश्वरमनन्तमसङ्गमग्य, सार्वीयमस्मरमनीमनीहमिद्धम्। सिद्धं शिव शिवकरं करणव्यपेतम्, श्रीमज्जिनं जितरिपुं प्रयतः प्रणौमि // 1 // अनन्तार्थगोचरानन्तकालगोचरज्ञानाव्यतिरेकात्। 0 रागधनादिसङ्गरहितम् / 0 प्रधानम्। सर्वेभ्यो हितम् / 7 वेदोदयरहितम् / स्वयम्बुद्धत्वात्परम-8 परमेष्ठित्वान्नास्यान्य ईशः। 0 ईहा स्पृहा विकल्पो वा। 7 अन्तर्ज्ञानलक्ष्म्या तपस्तेजसा वा बहिः शरीरतेजसा दीप्तम्। 0 आगमसिद्धमर्थतो द्वादशाङ्गीप्रणयनात् निष्ठितार्थं वा मङ्गलरूपं वा। (r) रोगाद्युपद्रवाभाववन्तम्। (r) इन्द्रियै रहितम्, निरुपयोगत्वात्तेषाम्, हेतुहेतुमद्भावः सर्वत्र। ®स्वरूपविशेषणं भावजिनत्वादेव पूर्वोक्तरूपस्य जिनस्य।
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy