SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 19 // श्रीभगवत्यङ्गसूत्रस्य विषयानुक्रमः विषयः हस्थिकुन्थ्वोः समजीवत्व प्रश्नाः। नैरयिकादीनां कृतादिपापकर्मस्य दुःखता निर्जीर्णस्य सुखतादि प्रश्नाः। दशसंज्ञा प्रश्नः। अविरतिं प्रतीत्य हस्तिकुन्थ्वोः समाना अप्रत्या० क्रिया प्रश्नः। आधाकर्मभोजीबन्धः अस्थिरस्यपरावर्त्तनादि प्रश्नाः / 7 शतके उद्देशकः 9 असंवृतानगाराधिकारः। सूत्रम् पृष्ठः / क्रम: विषयः सूत्रम् पृष्ठः 294 526 6 युद्धे हतस्य श्रमणोपासकनागपौत्रवरुणस्य सौधर्मे उपपात एकावतारितादि प्रश्नाः। 304 540 295 528 - [7.10] 7 शतके उद्देशक: 10 296 कालोदायि प्रभृतिरधिकारः। कालोदय्याघेकादशान्यतीर्थिकानां परस्पर२९७ वार्तालापः / पचास्तिकायसंबंधी गौतमं पृच्छा, प्रभुसमीपागमनं प्रतिबोधप्रव्रज्याऽऽदि। 305 544 298 पापकल्याणकर्मणोरशुभकल्याणफलयुक्ततादिकालोदायि प्रश्नाः। विषऔषधमिश्रितभोजनदृष्टान्तौ। 306 अग्निकायोज्वालनविध्यापनयोर्महा ऽल्पकर्मता प्रश्नः। 307 549 अचित्तपुद्गलसप्रकाशत्वादि३०० 531 कालोदायि प्रश्नाः। 308 550 299 पुद्गलविकुर्वण सामर्थ्य प्रश्नाः। कष्टकसंग्रामे जयपराजय प्रश्नाः। तदभिधानकारणजनसंहारादि प्रश्नाः। रथमुशलसंग्रामे जयपराजय प्रश्नाः। तदभिधानकारणजनसंहारादि प्रश्नाः। इन्द्रस्यकोणिकसहाय प्रश्नः। युद्धे हतानां स्वर्गगमन प्रश्नः। // 19 // 301 537 302 538 303 538 ||श्रीव्याख्याप्रज्ञप्त्यङ्गसूत्रस्य (श्रीमद्भगवत्यङ्गसूत्रस्य)| प्रथमविभागस्य विषयानुक्रमः॥
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy