________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 18 // श्रीभगवत्यङ्गसूत्रस्य विषयानुक्रमः क्रमः विषयः सूत्रम् पृष्ठः | क्रमः विषयः सूत्रम् पृष्ठः |7.5] 7 शतके उद्देशकः 5 छवीरूपादि मनुष्याः। टोलगतिकप्रमाणव्याधिरोगखचरजीवयोनिरधिकारः। पीडितनष्ट-तेजषोडशविंशतिरायुष / बहुपुत्रादिपालनादि अण्डजदादियोनिसंग्रहप्रकारादि प्रश्नाः। 282 510 मनुष्याः बीजबीजमात्रा रथपथविस्तृत७ शतके उद्देशकः 6 गंगासिंधुजलमत्स्यकच्छपादिभिर्वति कर्वन्तो आयुष्काधिकारः। मांसवसाधाहारक्षीणशेषचतुष्पदा मनुष्याः। 288 517 नैरयिकादीनामिहगतादीनामायुर्बन्धवेदनादि [7.7] 7 शतके उद्देशक: 7 महाऽल्पवेदनाऽनुभवादि प्रश्नाः। 283 511 अनगाराधिकारः। जीवानामाभोगादिनिर्वर्तिता उपयुक्तानगारस्य क्रिया तद्धेतु प्रश्नाः। 289 520 ऽऽयुष्ठत्वादि प्रश्नाः। कामभोगयो रूपीजीवत्वादि नैरयिकादिषु जीवनैरयिकादीनांकर्कशेतरवेदनीय प्रश्नाः। अल्पबहुत्व प्रश्नाः। बन्धतद्धेतव इत्यादि प्रश्नाः। छास्थादि द्रव्यदेवाधोऽवधिकपरमावधिजीवनैरयिकादीनां साताऽसातादि केवलीनां भोगत्यागसामर्थ्या प्रश्नाः। 291 523 बन्धतद्धेतव आदि प्रश्नाः। 286 512 पृथिव्यादिसंज्यसंज्ञीनामकामदुःषमादुःषमाऽऽरकाऽऽकार प्रकामवेदनावेदनादि प्रश्नाः। 292 524 भावप्रत्यावतारः। 287 513 / [7.8] 7 शतके उद्देशकः 8 दुःषमादुःषमाऽऽरके मनुष्याणामाकारभाव छास्थमनुष्याधिकारः। प्रत्यावतार प्रश्नाः / दुःस्वभावकूटकपट-विनयरहित छास्थस्य केवलसंयमेन सिद्धिप्रश्नः। दुःरूपविकरालमुखतीक्ष्णनखविकृत तनुदद्रुप्रधान यथा-॥९-४॥ 293 526 284 512 ___ 285 512 290 21