SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्या श्रीअभय वृत्तियुतम् भाग-१ // 258 // 3 शतके उद्देशकः१ कीदृशी चमरविकुर्वणा शक्ति : / सूत्रम् 126 चमरविकुर्वणशक्ती अग्निभूति प्रश्नः / देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाऽऽहयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिवाई भोगभोगाई भुंजमाणे त्ति तत्राधिपत्यमधिपतिकर्म, पुरोवर्त्तित्वमग्रगामित्वम्, स्वामित्वं स्वस्वामिभावम्, भर्तृत्वं पोषकत्वम्, आज्ञेश्वरस्याज्ञाप्रधानस्य सतो यत्सेनापत्यं तत्तथा तत्कारयन्,अन्यैः पालयन् स्वयमिति तथा महता रवेणेति योगः, आहय त्ति, आख्यानकप्रतिबद्धानीति वृद्धाः, अथवाऽहय त्ति, अहतान्यव्याहतानि नाट्यगीतवादितानि, तथा तन्त्री वीणा, तलतालाः हस्ततालाः तदात्मा(? तला:)वा, हस्ताः, ताला: कंसिकाः, तुडिय त्ति शेषतूर्याणि, तथा घनाकारो ध्वनिसाधाद्यो मृदङ्गो मर्दलः, पटुना दक्षपुरुषेण प्रवादित इत्येतेषां द्वन्द्वोऽत एषां यो रवः स तथा तेन, भोगभोगाई ति भोगार्हान् शब्दादीन्, एवंमहिड्डिए त्ति, एवं महर्द्धिक इव महर्द्धिकः, इयन्महर्द्धिक इत्यन्ये / से जहानामए इत्यादि, यथा युवतिं युवा हस्तेन हस्ते गृह्णाति, कामवशागाढतरग्रहणतो निरन्तरहस्ताङ्गलितयेत्यर्थः, दृष्टान्तान्तरमाह चक्कस्से त्यादि, चक्रस्य वा नाभिः, किंभूता? अरगाउत्त त्ति, अरकैरायुक्ताऽभिविधिनान्विता, अरकायुक्ता सिय त्ति स्याद्भवेत्, अथवाऽरका उत्तासिता आस्फालिता यस्यांसाऽरकोत्तासिता, एवमेव त्ति निरन्तरतयेत्यर्थः प्रभुर्जम्बूद्वीपंबहुभिर्देवादिभिराकीर्ण कर्तुमिति योगः, वृद्धस्तु व्याख्यातम्, यथा यात्रादिषु युवतिदूंनो हस्ते लग्ना प्रतिबद्धा गच्छति बहुलोकप्रचिते देशे, एवं यानि रूपाणि विकुर्खितानि तान्येकस्मिन् कर्तरि प्रतिबद्धानि, यथा वा चक्रस्य नाभिरेका बहुभिररकैः प्रतिबद्धा घना निश्छिद्रा, एवमात्मशरीरप्रतिबद्धैरसुरदेवैर्देवीभिश्च पूरयेदिति / वेउब्वियसमुग्घाएणं ति वैक्रियकरणाय प्रयत्नविशेषेण समोहण 8 त्ति समुपहन्यते समुपहतो भवति समुपहन्ति वा प्रदेशान् विक्षिपतीति / तत्स्वरूपमेवाऽऽह संखेज्जाइ मित्यादि, दण्ड इव दण्ड ऊर्ध्वाध आयतः शरीरबाहल्यो जीवप्रदेशकर्मपुद्गलसमूहः, तत्रच विविधपुद्गलानादत्त इति दर्शयन्नाह तद्यथा रत्नानां कर्केतना // 258 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy