SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 257 // प्रश्नः / अंतेवासी अग्गिभूतीनामं अण० गोयमगोत्तेणं सत्तुस्सेहे जाव पब्रुवासमाणे एवंव०- चमरेणं भंते! असुरिंदे असुरराया के महिहीए? 3 शतके के महज्जुत्तीए? के महाबले? के महायसे? के महासोक्खे? के महाणुभागे? केवइयं च णं पभू विउव्वित्तए?, गोयमा! चमरे णं उद्देशकः१ कीदृशी असुरिंदे असुर० महिड्डीएजाव महाणुभागेसेणंतत्थ चोत्तीसाए भवणावाससयसहस्साणंचउसट्ठीएसामाणियसाहस्सीणं तायत्तीसाए चमरतायत्तीसगाणं जाव विहरइ, एवं महिड्डीए जाव महाणुभागे, एवतियं च णं पभू विउव्वित्तए से जहानामए-जुवती जुवाणे हत्थेणं विकुर्वणा शक्ति : / हत्थे गेण्हेजा,चक्कस्सवानाभी अरगाउत्तासिया, एवामेव गोयमा! चमरे असु० असुर० वेउव्वियसमुग्घाएणंसमोहणइ रत्ता संखेनाई सूत्रम् 126 जोयणाइंदंडं निसिरइ, तंजहा- रयणाणंजाव रिट्ठाणं अहाबायरे पोग्गले परिसाडेइ 2 त्ता अहासुहुमे पोग्गले परियाएति रत्ता दोच्चंपि चमरविकु र्वणशक्ती वेउब्वियसमुग्याएणं समोहणति रत्ता, पभूणं गोयमा! चमरे असु० असुर० केवलकप्पं जंबूहीवं 2 बहूहिं असुरकुमारेहिं देवेहि अग्निभूति देवीहि य आइण्णं वितिकिण्णं उवत्थडं संथडं फुडं अवगाढाअवगाढं करेत्तए। अदुत्तरं च णं गोयमा! पभू चमरे असुरिं असुर० तिरियमसंखेने दीवसमुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णे वितिकिण्णे उवत्थडे संथडे फुडे अवगाढावगाढे करेत्तए, एस णंगोयमा! चमरस्स असुरि० असुर० अयमेयारूवे विसए विसयमेत्ते वुइए णो चेव णं संपत्तीए विकुव्विंसु वा विकुव्विति वा विकुव्विस्सति वा / / सूत्रम् 126 // 2 तेणं कालेण मित्यादि सुगमम्, 3 नवरं के महिड्डिए त्ति केन रूपेण महर्द्धिकः? किंरूपा वा महर्द्धिरस्येति किंमहर्द्धिकः, कियन्महर्द्धिक इत्यन्ये, सामाणियसाहस्सीणं ति समानया, इन्द्रतुल्ययाचरन्तीति सामानिकाः, तायत्तीसाए त्ति त्रयस्त्रिंशतः,२७॥ तायत्तीसगाणं ति मन्त्रिकल्पानाम्, यावत्करणादिदं दृश्यं चउण्हं लोगपालाणं पंचण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं चउण्हं चउसट्ठीणं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं चमरचंचारायहाणिवत्थव्वाणं
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy