________________ 3 शतके उद्देशकः१ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 256 // कीहशी चमर विकुर्वणा चमरविकु ॥अथ तृतीयं शतकम्॥ ॥तृतीयशतके प्रथमोद्देशकः॥ व्याख्यातं द्वितीयशतमथ तृतीयं व्याख्यायते, अस्यचायमभिसम्बन्धः, अनन्तरशतेऽस्तिकाया उक्ताः, इह तुतद्विशेषभूतस्य जीवास्तिकायस्य विविधधर्मा उच्यन्ते, इत्येवंसम्बन्धस्यास्य तृतीयशतस्योद्देशकार्थसहायेयंगाथा, केरिसविउठवणा चमर किरिय जाणित्थि नगर पाला य / अहिवइ इंदियपरिसा ततियम्मि सए दसुद्देसा // 1 // १तत्र केरिसविउव्वण तिकीहशीचमरस्य विकुर्वणाशक्तिरित्यादिप्रश्ननिर्वचनार्थः प्रथम उद्देशकः१, चमर त्ति चमरोत्पाताभिधानार्थो द्वितीयः 2, किरिय त्ति कायिक्यादिक्रियाद्यर्थाभिधानार्थस्तृतीयः 3, जाण त्ति यानं देवेन वैक्रियं कृतं जानाति साधुरित्याद्यर्थनिर्णयार्थश्चतुर्थः 4, इत्थि त्ति साधुर्बाह्यान् पुद्गलान् पर्यादाय प्रभुः स्त्र्यादिरूपाणि वैक्रियाणि कर्तुमित्याद्यर्थनिर्णयार्थः पञ्चमः 5, नगर त्ति वाराणस्यां नगर्यां कृतसमुद्घातोऽनगारो राजगृहे रूपाणि जानातीत्याद्यर्थनिश्चयपरः षष्ठः 6, पाला य त्ति सोमादिलोकपालचतुष्टयस्वरूपाभिधायकः सप्तमः 7, अहिवइ त्ति, असुरादीनां कति देवा अधिपतयः? इत्याद्यर्थपरोऽष्टमः 8, इंदिय त्ति, इन्द्रियविषयाभिधानार्थो नवमः 9, परिस त्ति चमरपरिषदभिधानार्थो दशमः 10 इति / तत्र कीदृशी विकुर्वणा? इत्याद्यर्थस्य प्रथमोद्देशकस्येदं सूत्रम् 2 तेणं कालेणं तेणं समएणं मोया नामं नगरी होत्था वण्णओ, तीसे णं मोयाए नगरीए बहिया उत्तरपुरच्छिमे दिसीभागेणं नंदणे नामंचेतिए होत्था, वण्णओ, तेणं कालेणं 2 सामी समोसट्टे, परिसा निग्ग० पडिगया प०, 3 तेणं कालेणं 2 समणस्स भ० म० दोच्चे र्वणशक्ती अग्निभूति प्रश्नः / // 256 //