SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ शतके श्रीभगवत्यङ्ग श्रीअभयवृत्तियुतम् भाग-१ // 254 // उद्देशक: 10 अस्तिकायाधिकारः। सूत्रम् 124 यस्यासौ किंमहत्त्वः?, लोए त्ति लोकः, लोकप्रमितत्वाल्लोकव्यपदेशाद्वा, उच्यते च पंचत्थिकायमइयं(ओ) लोयं(ओ) (पञ्चास्तिकायात्मको लोकः॥)इत्यादि, लोके चासौ वर्त्तते, इदं चाप्रश्नितमप्युक्तम्, शिष्यहितत्वादाचार्यस्येति, लोकमात्रो लोकपरिमाणः, स च किञ्चिन्यूनोऽपि व्यवहारतः स्यादित्यत आह, लोकप्रमाणः,लोक(प्रमाण) प्रदेशत्वात्प्रदेशानाम्, सचान्योऽन्यानुबन्धेन स्थित इत्येतदेवाह लोयफुडे त्ति लोकेन,लोकाकाशेन सकलस्वप्रदेशैः स्पृष्टो लोकस्पृष्टः,तथा लोकमेव च सकलस्वप्रदेशैः स्पृष्ट्रातिष्ठतीति // 123 // पुद्गलास्तिकायो लोकं स्पृष्ट्रा तिष्ठतीत्यनन्तरमुक्तमिति स्पर्शनाधिकारादधोलोकादीनां धर्मास्तिकायादिगतां स्पर्शनां दर्शयन्निदमाह 70 अहे(हो)लोएणं भंते! धम्मत्थिकायस्स केवइयं फुसति?, गोयमा! सातिरेगं अद्धं फुसति / 71 तिरियलोए णं भंते! पुच्छा, गोयमा! असंखेजइभागंफुसइ / 72 उड्डलोए णं भंते! पुच्छा, गोयमा! देसूणं अद्धं फुसइ / / सूत्रम् 124 // 70 सातिरेगं अद्धं ति लोकव्यापकत्वाद्धर्मास्तिकायस्य सातिरेकसप्तरज्जुप्रमाणत्वाच्चाधोलोकस्य / 71 असंखेज्जइभागं ति, असङ्ख्यातयोजनप्रमाणस्य धर्मास्तिकायस्याष्टादशयोजनशतप्रमाणस्तिर्यग्लोकोऽसङ्ख्यातभागवर्तीति तस्यासावसङ्खयेयभागं स्पृशतीति / 72 देसोणं अद्धं ति देशोनसप्तरज्जुप्रमाणत्वादूर्ध्वलोकस्येति // 124 // 73 इमा णं भंते! रयणप्पभापुढवी धम्मत्थिकायस्स किं संखेजइभागं फुसति? असंखेजइभागं फु०? संखिजे भागे फु०? असंखेल्ने भागे फु०? सव्वं फु०?, गोयमा! णो संखेजइभागंफु० असंखेजइभागंफु० णो संखेजे णो असंखेजे नो सव्वं फु०।७४ इमीसे णं भंते! रयणप्पभाए पुढवीए उवासंतरे घणोदही धम्मत्थिकायस्स पुच्छा, किं संखेज्जइभागं फु०? जहा रयणप्पभा तहा घणोदहिघणवायतणुवाया। 75 इमीसे णं भंते! रयणप्पभाए पुढवीए उवासंतरे धम्मत्थिकायस्स किं संखेजतिभागं फु० धर्मास्तिकायस्याधोलोकादि स्पर्शनाप्रश्नाः / सूत्रम् 125 धर्मास्तिकायस्य रत्नप्रभापृथिव्यादीनां स्पर्शनाप्रश्नाः। // 254 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy