________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 252 // स्तत्प्रदेशश्चेत्येवं धर्माधर्मास्तिकायौ समयश्चेति दश, इह तु सभेदस्याकाशस्याधारत्वेन विवक्षितत्वात्तदाधेयाः सप्त वक्तव्या 2 शतके उद्देशक:१० भवन्ति, न च तेऽत्र विवक्षिताः, वक्ष्यमाणकारणात्, ये तु विवक्षितास्तानाह, पञ्चेति, कथमित्याह धम्मत्थिकाए इत्यादि, स्तिकाइह जीवानां पुद्गलानांच बहुत्वादेकस्यापि जीवस्य पुद्गलस्य वा स्थाने सङ्कोचादितथाविधपरिणामवशाद्बहवो जीवाः पुद्गलाश्च याधिकारः। तथा तद्देशास्तत्प्रदेशाश्च संभवन्तीतिकृत्वा जीवाश्च जीवदेशाश्च जीवप्रदेशाच, तथा रूपिद्रव्यापेक्षयाऽजीवाश्चाजीवदेशाश्चा सूत्रम् 121 आकाशभेद जीवप्रदेशाश्चेति संगतम्, एकत्राप्याश्रये भेदवतो वस्तुत्रयस्य सद्भावात्, धर्मास्तिकायादौ तु द्वितयमेव युक्तम्, यतो यदा प्रश्नः। लोकाकाशे संपूर्ण वस्तु विवक्ष्यते तदा धर्मास्तिकायादीत्युच्यते, तदंशविवक्षायांतु तत्प्रदेशा इति, तेषामवस्थितरूपत्वात्, तद्देशकल्पना जीवादिरूप्यात्वयुक्ता, तेषामनवस्थितरूपत्वादिति, यद्यपिचानवस्थितरूपत्वंजीवादिदेशानामप्यस्ति तथापि तेषामेकत्राश्रये भेदेन सम्भवः दिस्कंधादिप्ररूपणाकारणम्, इह तु तन्न, अस्तिकायादेरेकत्वादसङ्कोचादिधर्मकत्वाच्चेति,अत एव धर्मास्तिकायादिदेशनिषेधायाह नो अवस्था शानषधाचाहना प्रश्नाः। धम्मत्थिकायस्स देसे तथा नो अधम्मत्थिकायस्स देसे त्ति / चूर्णिकारोऽप्याह अरूविणो दव्वा समुदयसद्देणं भन्नंति नीसेसा, पएसेहिं वा नीसेसा भणिज्जा, नो देसेणं, तस्स अणवट्ठियप्पमाणतणओ, तेण न देसेण निद्देसो, जो पुण देससद्दो एएसु कओ सो सविसयगयववहारत्थं परदव्वफुसणादिगयववहारत्थं चेति, तत्र स्वविषये धर्मास्तिकायादिविषये यो देशस्य व्यवहारो यथा धर्मास्तिकायः स्वदेशेनोर्ध्वलोकाकाशं व्याप्नोतीत्यादिस्तदर्थम्, तथा परद्रव्येण, ऊर्ध्वलोकाकाशादिना यः स्वस्य स्पर्शनादिगतो व्यवहारो Oअरूपीणि द्रव्याणि समुदायेशब्देन भण्यते निशेषाः, प्रदेशैर्वा निःशेषा भणितव्या नोशब्देन, तत्रानवस्थितप्रमाणत्वात् तेन न देशेन निर्देशः, य: पुनर्देशशब्द ऐतेषु कृतः: स स्वविषयगतव्यवहारार्थम् परद्रव्यस्पर्शनादिगतव्यवहारार्थं चेति। अनवस्थितप्रमाणत्वं ह्येकस्मिन्नपि प्रदेशे तदा स्याद्यदा व्यादिप्रदेशसमुदाय एकत्रीभावमाप्नुयान्न चैवं धर्माधर्मयोः॥ 0 जीवपुद्गलयोराकाशदेशावगाढयोरुपष्टम्भदानाय जीवपुद्गलाकाशादेः परस्परं च या स्पर्शना देशापेक्षया तस्य व्यवहाराय / / P