SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ / / 250 // उपयोगं विभंगणाणपज्जवाणं चक्खुदंसणप० अचक्खुदंसणप० ओहिदसणप० केवलदसणप० उवओगं गच्छइ, उवओगलक्खणे णं २शतके उद्देशक: 10 जीवे, से तेणटेणं एवं वु०-गोयमा! जीवेणं सउट्ठाणे जाव वत्तव्वं सिया॥सूत्रम् 120 // अस्तिका६३ जीवे ण मित्यादि, इह च सउट्ठाण इत्यादीनि विशेषणानि मुक्तजीवव्युदासार्थानि, आयभावेणं ति, आत्मभावेन, याधिकारः। सूत्रम् 120 उत्थानशयनगमनभोजनादिरूपेणात्मपरिणामविशेषेण जीवभावं ति जीवत्वं चैतन्य मुपदर्शयति प्रकाशयतीति वक्तव्यं स्याद्?, उत्थानादि गुणोजीव: विशिष्टस्योत्थानादेर्विशिष्टचेतनापूर्वकत्वादिति / 64 अणंताणं आभिणिबोहिए इत्यादि, पर्यवाः प्रज्ञाकृता अविभागाः मत्यादिपलिच्छेदाः, ते चानन्ता आभिनिबोधिकज्ञानस्यातोऽनन्तानामाभिनिबोधिकज्ञानपर्यवाणां सम्बन्धिनम्, अनन्ताभिनि- गच्छतीति जीवभावोबोधिकज्ञानपर्यवात्मकमित्यर्थः, उपयोगं चेतनाविशेषं गच्छतीति योगः, उत्थानादावात्मभावे वर्तमान इति हृदयम्, अथ पदर्शन यद्युत्थानाद्यात्मभावे वर्तमानोजीव आभिनिबोधिकज्ञानाधुपयोगंगच्छति तत्किमेतावतैव जीवभावमुपदर्शयतीति वक्तव्यं / प्रश्नाः / सूत्रम् 121 स्यात्? इत्याशङ्कयाह, उवओगेत्यादि, अत उपयोगलक्षणंजीवभावमुत्थानाद्यात्मभावेनोपदर्शयतीति वक्तव्यं स्यादेवेति // आकाशभेद प्रश्नः। 120 // अनन्तरं जीवचिन्तासूत्रमुक्तम्, अथ तदाधारत्वेनाकाशचिन्तासूत्राणि लोकाकाशे जीवादिरूप्या६५ कतिविहे णं भंते! आगासे पण्णत्ते?, गोयमा! दुविहे आगासे प०, तंजहा- लोयागासे य अलोयागासे य॥६६ लोयागासेणं दिस्कंधादिभंते! किं जीवा जीवदेसा जीवपदेसा अजीवा अजीवदेसा अजीवपएसा?, गोयमा! जीवावि जीवदेसावि जीवपदेसावि अजीवावि 0 अत्र हि लोकाकाशशब्देन समग्रो लोकस्तत्प्रदेशो वा विवक्ष्यते तथा चैकस्मिन् प्रदेशे जीवपुद्गलानां बहूनां प्रदेशानां भावाजीवास्तिकायपुद्गलास्तिकायदेशसंभवो 8 // 250 // बादरपरिणामे विकाशे च प्रदेशसंभवो धर्माधर्मयोस्तु नैवमिति निषिद्धौ तद्देशौ समग्रे तु समग्रा एव त इति, यदा तु लोकाकाशस्यापि देशो विवक्ष्यते तदाऽनयोः स्यातामेव देशौ, तत्ससमानत्वात्तयोः। अवस्थान प्रश्रा:।
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy