SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 249 // 56 उवओगगुणे त्ति, उपयोग: चैतन्यं साकारानाकारभेदम् / 57 गहणगुणे त्ति ग्रहणं परस्परेण सम्बन्धनंजीवेन वौदारिकादिभिः प्रकारैरिति // 118 // 61 खंडं चक्क इत्यादि, यथा खण्डचक्रं चक्रं न भवति, खण्डचक्रमित्येवं तस्य व्यपदिश्यमानत्वात्, अपितु सकलमेव चक्रं चक्रं भवति, एवं धर्मास्तिकायः प्रदेशे नाप्यूनो न धर्मास्तिकाय इति वक्तव्यः स्याद्, एतच्चनिश्चयनयदर्शनम्, व्यवहारनयमतं त्वेकदेशेनोनमपि वस्तु वस्त्वेव, यथाखण्डोऽपिघटोघट एव, छिन्नकर्णोऽपिश्वाश्चैव, भणन्ति चैकदेशविकृतमनन्यवदि ति॥६२ से किंखाइंति, अथ किं पुनरित्यर्थः, सव्वेऽविसमस्ताः, तेच देशापेक्षयापि भवन्ति, प्रकारकात्स्न्येऽपि सर्वशब्दप्रवृत्तेरित्यत आह कसिण त्ति कृत्स्ना न तु तदेकदेशापेक्षया सर्व इत्यर्थः, तेच स्वस्वभावरहिता अपि भवन्तीत्यत आह, प्रतिपूर्णाः, आत्मस्वरूपेणाविकलाः, ते च प्रदेशान्तरापेक्षया स्वस्वभावन्यूना अपि तथोच्यन्त इत्याह निरवसेस त्ति प्रदेशान्तरतोऽपि स्वस्वभावेनान्यूनाः, तथैगग्गहणगहिय त्ति, एकग्रहणेन, एकशब्देन धर्मास्तिकाय इत्येवंलक्षणेन गृहीता येते तथा, एकशब्दाभिधेया इत्यर्थः, एकार्थावते शब्दाः, पएसा अणंता भाणियव्व त्ति धर्माधर्मयोरसङ्खयेयाः प्रदेशा उक्ता आकाशादीनां पुनः प्रदेशा अनन्तावाच्याः, अनन्तप्रदेशिकत्वात्त्रयाणामपीति॥११९॥ उपयोगगुणोजीवास्तिकायः प्राग्दर्शितः, अथ तद्देशभूतो जीव उत्थानादिगुण इति दर्शयन्नाह 63 जीवेणं भंते! सउट्ठाणे सकम्मे सबले सवीरिए सपुरिसक्कारपरक्कमे आयभावेणंजीवभावं उवदंसेतीत्ति वत्तव्वं सिया?, हंता गोयमा! जीवेणं सउट्ठाणे जाव उवदंसेतीत्ति व सिया।६४ सेकेणटेणं जाव व सिया?, गोयमा! जीवेणं अणंताणं आभिणिबोहियनाणपज्जवाणं एवं सुयनाणपज्जवाणं ओहिनाणपज्जवाणं मणपज्जवनाणप० केवलनाणप० मइअन्नाणप० सुयअन्नाणप० 2 शतके उद्देशकः 10 अस्तिकायाधिकारः। सूत्रम् 120 | उत्थानादिगुणोजीवः मत्यादि| उपयोगं गच्छतीति जीवभावोपदर्शन प्रश्नाः / // 242
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy