________________ शतके श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 248 // एगपदेसूणेवि य णं भंते!धम्मत्थि० रत्ति व सिया? णो तिणढे समढे, 61 सेकेणतुणं भंते! एवं वु.? एगे धम्मत्थिकायपदेसे नो धम्मत्थिकाएत्ति व सिया जाव एगपदेसूणेवि य णं धम्मत्थि० नो धम्मत्थि त्ति व सिया?, से नूणं गोयमा! खंडे चक्के सगले चक्के?,भगवं! नोखंडे चक्के सकलेचक्के, एवं छत्ते चम्मे दंडे दूसे आउ पहे मोयए, से तेणटेणंगोयमा! एवं वु०- एगे धम्मत्थिकायपदेसे नो धम्मत्थि त्ति व सिया जाव एगपदेसूणेवियणं धम्मत्थि० नोधम्मत्थि तिव० सिया॥६२ से किं खातिएणं भंते! धम्मत्थि. त्ति व सिया?, गोयमा! असंखेजा धम्मत्थिकायपएसा ते सव्वे कसिणा पडिपुण्णा निरवसेसा एगगहणगहिया एस णं गोयमा! धम्मत्थि त्ति व सिया, एवं अहम्मत्थि० वि, आगासस्थि वि, जीवत्थि-पोग्गलत्थि० वि एवं चेव, नवरं तिण्हंपि पदेसा अणंता भाणियव्वा, सेसंतंचेव ॥सूत्रम् 119 / / 53 कइणमित्यादि, अस्तिशब्देन प्रदेशा उच्यन्तेऽतस्तेषां कायाराशयोऽस्तिकायाः, अथवास्तीत्ययं निपातः कालत्रयाभिधायी, ततोऽस्तीति सन्ति, आसन् भविष्यन्ति च ये कायाः प्रदेशराशयस्तेऽस्तिकाया इति, धर्मास्तिकायादीनांचोपन्यासेऽयमेव क्रमः, तथाहि, धर्मास्तिकायादिपदस्य माङ्गलिकत्वाद्धर्मास्तिकाय आदावुक्तः, तदनन्तरंच तद्विपक्षत्वादधर्मास्तिकायः, ततश्च तदाधारत्वादाकाशास्तिकायः, ततोऽनन्तत्वामूर्त्तत्वसाधाज्जीवास्तिकायः, ततस्तदुपष्टम्भकत्वात्पुद्गलास्तिकाय इति // 54 अवण्ण इत्यादि, यत एवावर्णादिरत एवारूपी, अमूर्तो न तु निःस्वभावः, नञः पर्युदासवृत्तित्वात्, शाश्वतो द्रव्यतोऽवस्थितः प्रदेशतः, लोगदव्वे त्ति लोकस्य पञ्चास्तिकायात्मकस्यांशभूतं द्रव्यं लोकद्रव्यम्, 55 भावत इति पर्यायतः, & गुणओ त्ति कार्यतः, गमणगुणे त्ति जीवपुद्गलानांगतिपरिणतानांगत्युपष्टम्भहेतुर्मत्स्यानांजलमिवेति / ठाणगुणे त्तिजीवपुद्गलानां स्थितिपरिणतानां स्थित्युपष्टम्भहेतुर्मत्स्यानां स्थलमिवेति / अवगाहणा गुणे त्ति जीवादीनामवकाशहेतुर्बदराणां कुण्डमिव / अस्तेिकायाधिकारः। सूत्रम् 118 द्रव्यादित:| धर्मास्तिकायादि प्रश्नः। सूत्रम् 119 | एकप्रदेशोनधर्मास्तिकायादिवक्तव्यता प्रश्ना : / // 248 //