________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-१ // 246 // 2 शतके उद्देशकः 9 समयक्षेत्र प्रश्नः / सूत्रम् 117 जम्बूद्वीप२ इति नाम प्रश्नः / कितावत् ज्योतिष्कसूत्राणि, तथा से केणटेणं भंते! एवं वुच्चइ जंबूद्दीवे दीवे?, गोयमा! जंबूद्दीवे णं दीवे मंदरस्स पव्वयस्स उत्तरेणं लवणस्स। दाहिणेणं जाव तत्थ 2 बहवे जंबूरुक्खा जंबूवण्णा जाव उवसोहेमाणा चिट्ठति, से तेणटेणं गोयमा! एवं वुच्चइ जंबूद्दीवे दीवे इत्यादीनि प्रत्येकमर्थसूत्राणि च सन्ति, ततश्चैतद्विहीनं यथा भवत्येवं जीवाभिगमवक्तव्यतया नेयम्, अस्योद्देशकस्य सूत्रं जाव इमा गाह त्ति सङ्ग्रहगाथा, सा च अरहंत समय बायर विजू थणिया बलाहगा अगणी। आगर निहि नइ उवराग निग्गमे वुड्डिवयणं च // 1 // अस्याश्चार्थस्तत्रानेन सम्बन्धेनायातः, जम्बूद्वीपादीनां मानुषोत्तरान्तानामर्थानां वर्णनस्यान्त इदमुक्तं जावं च णं माणुसुत्तरे पव्वए तावं च णं अस्सिलोएत्ति पवुच्चइ मनुष्यलोक उच्यत इत्यर्थः, तथाऽरहते त्ति जावं च णं अरहंता चक्कवट्टी जाव सावियाओ मणुया पगइभद्दया विणीया तावं च णं अस्सिंलोएत्ति पवुच्चइ / समय त्ति जावं च णं समयाइ वा आवलिया इ वा जाव अस्सिलोएत्ति पवुच्चइ, एवं जावंचणंबायरे विजुयारे बायरे थणियसद्दे जावंचणंबहवे ओराला बलाहया संसेयंति, अगणि त्ति जावंच णं बायरे तेउयाए जावंच णं आगरा इ वा निही इवा नई इवा, उवराग त्ति चंदोवरागा इवा सूरोवरागा इवा तावं चणं अस्सिलोएत्ति पवुच्चइ, उपरागो ग्रहणं निग्गमे वुड्डिवयणं च त्ति यावच्च निर्गमादीनां वचनं प्रज्ञापनं तावन्मनुष्यलोक इति प्रकृतम्, तत्र 'जावं च णं चंदिमसूरियाणं जाव तारारूवाणं अइगमणं निग्गमणं वुड्डी निव्वुड्डी आघविजइ तावं च णं अस्सिंलोएत्ति पवुच्चई'त्ति, अतिगमनमिहोत्तरायणं निर्गमनं दक्षिणायनं वृद्धिर्दिनस्य वर्द्धनं निवृद्धिः तस्यैव हानिरिति / 117 // द्वितीयशते नवमः // 2-9 // लोक प्रश्नः। // 246 //