________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 245 // / प्रासादपरिपाटी सङ्ख्या // 2 शतके उद्देशक: 9 समयक्षेत्र प्रश्नः। सूत्रम् 117 जम्बूद्वीप२ इति नाम प्रश्नः। किंतावत्लोक प्रश्नः। षेकसभायां महा सामानिकादिदेवकृतः, विभूषणा च वस्त्रालङ्कारकृतालङ्कारसभायाम्, व्यवसायश्च व्यवसायसभायां पुस्तकवाचनतः, अर्चनिकाच सिद्धायतने सिद्धप्रतिमादीनाम्, सुधर्मसभागमनंचसामानिकादिपरिवारोपेतस्य चमरस्य, परिवारश्चसामानिकादिः, ऋद्धिमत्त्वं चैवंमहिड्डिए इत्यादिवचनैर्वाच्यमस्येति, एतद् वाचनान्तरेऽर्थतः प्रायोऽवलोक्यत एवेति // 116 // द्वितीयशतेऽष्टमः // 2-8 // एवं 341 ॥द्वितीयशतके नवमोद्देशकः॥ चमरचञ्चालक्षणं क्षेत्रमष्टमोद्देशक उक्तम्, अथ क्षेत्राधिकारादेव नवमे समयक्षेत्रमुच्यत इत्येवंसम्बन्धस्यास्येदं सूत्रम्, 52 किमिदं भंते! समयखेत्तेत्ति पवुच्चति?, गोयमा! अड्डाइजा दीवा दोय समुद्दा एस णं एवइए समयखेत्तेति पवु०, तत्थ णं अयं जंबूद्दीवे 2 सव्वदीवसमुद्दाणं सव्वन्भंतरे एवं जीवाभिगमवत्तव्वया (जोइसविहूणं) नेयव्वा जाव अभितरं पुक्खरद्धं जोइसविहूणं (इमा गाहा)।सूत्रम् 117 // बितीयस्स नवमो उद्देसो॥२-९॥ 52 किमिद मित्यादि तत्र समयः कालस्तेनोपलक्षितं क्षेत्रं समयक्षेत्रम्, कालो हि दिनमासादिरूपःसूर्यगतिसमभिव्यङ्गयो मनुष्यक्षेत्र एव न परतः, परतो हिनादित्याः संचरिष्णव इति, एवं जीवाभिगमवत्तव्वया नेयव्व त्ति, एषा चैव मेगंजोयणसयसहस्सं आयामविक्खंभेण मित्यादि जोइसविहणं ति, तत्र जम्बूद्वीपादिमनुष्यक्षेत्रवक्तव्यतायां जीवाभिगमोक्तायांज्योतिष्कवक्तव्यताऽप्यस्ति ततस्तद्विहीनं यथा भवत्येवं जीवाभिगमवक्तव्यता नेतव्येति, वाचनान्तरे तु जोइसअट्ठविहणं ति, इत्यादि बहु दृश्यते, तत्र जंबूद्दीवे णं भंते! कइ चंदा पभासिंसु वा 3? कति सूरीया तर्विसु वा 3? कइ नक्खत्ता जोइं जोइंसु वा 3? इत्यादिकानि प्रत्येक // 21