SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 241 // 2 शतके उद्देशक:८ चमरचंचाऽधिकारः। सूत्रम् 116 असरराजचमरसुधर्मा बहुमज्झदेसभागे एत्थ णं महं एगे पासायवडिंसए प० अड्डाइजाई जोयणसयाई उडे उच्चत्तेणं पणवीसं जोयणसयाई विक्खंभेणं, पासायवण्णओ उल्लोयभूमिवन्नओ अट्ठजोयणाई मणिपेढिया चमरस्स सीहासणं सपरिवार भाणियव्वं, तस्सणं तिगिच्छिकूडस्स दाहिणेणं छक्कोडिसए पणपन्नं च कोडीओ पणतीसं च सयसहस्साई पण्णासं च सहस्साई अरुणोदे समुद्दे तिरियं वीइवइत्ता अहे रयणप्पभाए पुढवीए चत्तालीसंजोयणसहस्साइं ओगाहित्ता एत्थणंचमरस्स असुरिंदस्स असुरकुमाररण्णो चमरचंचा नामंरायहाणी पं० एगं जोयणसयसहस्सं आयामविक्खंभेणं जंबूद्दीवप्पमाणं, पागारो दिवढं जोयणसयं उडे उच्चत्तेणं मूले पन्नासं जोयणाई विक्खंभेणं उवरिं अद्धतेरसजोयणा कविसीसगा अद्धजोयणआयामं कोसं विक्खंभेणं देसूणं अद्धजोयणं उहूं उच्चत्तेणं एगमेगाए बाहाए पंच 2 दारसया अड्डाइजाई जोयणसयाई 250 उद्धं उच्चत्तेणं 125 अद्धं विक्खंभेणं उवरियलेणं सोलसजोयणसहस्साई आयामविक्खंभेणं पन्नासंजोयणसहस्साईपंच यसत्ताणउयजोयणसए किंचिविसेसूणेपरिक्खेवेणंसव्वप्पमाणंवेमाणियप्पमाणस्स अद्धं नेयव्वं, सभासुहम्मा, उत्तरपुरच्छिमेणं जिणघरं, ततो उववायसभाहरओ अभिसेय० अलंकारोजहा विजयस्स, (उववाओ) संकप्पो अभिसेय विभूसणा य ववसाओ। अच्चणिय सिद्धायण गमोवि य णं चमर परिवार इट्ठ()त्तं // सूत्रम् 116 // बीयसए अट्ठमो॥२-८॥ 51 असुरिंदस्स त्ति, असुरेन्द्रस्य,सचेश्वरतामात्रेणापिस्यादित्याह, असुरराजस्य, वशवय॑सुरनिकायस्येत्यर्थः, उप्पायपव्वए त्ति तिर्यग्लोकगमनाय यत्रागत्योत्पतति स उत्पातपर्वत इति ।गोत्थुभस्से त्यादि, तत्र गोस्तुभोलवणसमुद्रमध्ये पूर्वस्यां दिशि नागराजावासपर्वतस्तस्य चादिमध्यान्ते (प्रान्तमध्ये) षु विष्कम्भप्रमाणमिदम्, कमसो विक्खंभो से दसबावीसाइ जोयणसयाई O क्रमशस्तस्य (गोस्तूपस्य) विष्कम्भो द्वाविंशत्यधिकं दशशतं योजनानां त्रयोविंशत्यधिकानि - सभास्थान प्रश्नः / अरुणवरद्वीपतिगिच्छकूटपद्मवरवेदिका मणिपीठीकाऽरुणोदयसमुद्र चमरचंचादिवर्णनम्।
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy