SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय. भाग-१ // 242 / सत्तसए तेवीसे 2 चत्तारिसए य चउव्वीसे ३॥१॥इहैव विशेषमाह नवर मित्यादि, ततश्चेदमापन्नं मूले दसबावीसे जोयणसए विक्खंभेणं मज्झे चत्तारि चउवीसे उवरिं सत्ततेवीसे, मूले तिण्णि जोयणसहस्साई दोण्णि य बत्तीसुत्तरे जोयणसए किंचिविसेसूणे परिक्खेवेणं मज्झे एग जोयणसहस्सं तिण्णि य इगुयाले जोयणसए किंचिविसेसूणे परिक्खेवेणं उवरिं दोण्णि य जोयणसहस्साई दोण्णि य छलसीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं पुस्तकान्तरे त्वेतत्सकलमस्त्येवेति / वरवइरविग्गहिए त्ति वरवज्रस्येव विग्रह आकृतिर्यस्य सस्वार्थिकेकप्रत्यये सति वरवज्रविग्रहिको मध्ये क्षाम इत्यर्थः, एतदेवाह महामउंदे त्यादि मुकुन्दो वाद्यविशेषः, अच्छे त्ति स्वच्छ आकाशस्फटिकवत्, यावत्करणादिदं दृश्यं सहे श्लक्ष्णः श्लक्ष्णपुद्गलनिर्वृत्तत्वात्, लण्हे मसृणः, घढे घृष्ट इव घृष्टः खरशानया प्रतिमेव, मढे मृष्ट इव मृष्टः सुकुमारशानया प्रतिमेव प्रमार्जनिकयेव वा शोधितः, अत एव नीरए नीरजा रजोरहितः, निम्मले कठिनमलरहितः, निप्पंक आर्द्रमलरहितः, निक्ककडच्छाए निरावरणदीप्तिः, सप्पभेसत्प्रभावः(भः), समरिईए सकिरणः, सउज्जोए प्रत्यासन्नवस्तूयोतकः पासाईए 4, पउमवरवेइयाए वणसंडस्स य वण्णओ त्ति, वेदिकावर्णको यथा साणं पउमवरवेइया अद्धं जोयणं उद्धं उच्चत्तेणं पंचधणुसयाई विक्खंभेणं सव्वरयणामई तिगिच्छकूडउवरितलपरिक्खेवसमा परिक्खेवेणं तीसे पउमवरवेइयाए इमे एयारूवे वण्णावासे पण्णत्ते वर्णकव्यासः वर्णकविस्तरः, वइरामया नेमे त्यादि, नेम त्तिस्तम्भानांमूलपादाः। वनखण्डवर्णकस्त्वेवं सेणं वणसंडे देसूणाइंदो जोयणाईचक्कवालविक्खंभेणं पउमवरवेइयापरिक्खेवसमे परिक्खेवेणं, किण्हे किण्हाभासे 8 सप्तशतानि चतुर्विंशत्यधिकानि चतुःशतानि // 1 // मूले द्वादशविंशतिर्योजनशतानि विष्कम्भेण, मध्ये चतस्रः चतुर्विंशतिः, उपरि सप्तत्रयोविंशतिः, मूले 8 त्रीणि योजनसहस्राणि, द्वे च द्वात्रिंशदुत्तरे योजनशते किञ्चिद्विशेषोने परिक्षेपेण, मध्ये एक योजनसहस्र त्रीणि चैकचत्वारिंशद्योजनशतानि किञ्चिद्विशेषोनानि परिक्षेपेण, 8 उपरि द्वे च योजनसहने, द्वे च षडशीति योजनशते किञ्चिद्विशेषाधिकेपरिक्षेपेण। 0 वज्रमयी नेमा। 2 शतके उद्देशकः८ चमरचंचाऽधिकारः। सूत्रम् 116 असुरराजचमरसुधर्मासभास्थान प्रश्नः / अरुणवरद्वीपतिगिच्छकूटपद्मवरवेदिका मणिपीठीकाऽरुणोदयसमुद्र चमरचंचादिवर्णनम्।
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy