SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ वट्टा तंसा चउरंसा, जे आवलियाबाहिरा ते नाणासंठिय त्ति। उक्तार्थस्य शेषमतिदिशन्नाह, जीवाभिगमेत्यादि, स च विमानानां प्रमाणवर्णप्रभागन्धादिप्रतिपादनार्थः॥११५॥ इति द्वितीयशते सप्तमः / / 2-7 // श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 240 // ॥द्वितीयशतकेऽष्टमोद्देशकः॥ अथ देवस्थानाधिकाराच्चमरचञ्चाभिधानदेवस्थानादिप्रतिपादनायाष्टमोद्देशकः, तस्य चेदं सूत्रम्, 51 कहिणं भंते! चमरस्स असुरिंदस्स असुरकुमाररन्नो सभा सुहम्मा प०?, गोयमा! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेजे दीवसमुद्दे वीईवइत्ता अरुणवरस्स दीवस्स बाहिरिल्लाओ वेइयंताओ अरुणोदयं समुदं बायालीसंजोयणसहस्साई ओगाहित्ता एत्थ णंचमरस्स असु० असुरकुमाररण्णो तिगिच्छियकूडे नामं उप्पायपव्वएप०, सत्तरसएक्कवीसे जोयणसए उई उच्चत्तेणं चत्तारि तीसे जोयणसए कोसंच उव्वेहेणं गोत्थुभस्स आवासपव्वयस्स पमाणेणं णेयव्वं नवरं उवरिलं पमाणं मज्झे भाणियव्वं (मूले दसबावीसे जोयणसए विक्खंभेणं मझे चत्तारि चउवीसे जोयणसते विक्खंभेणं उवरिं सत्ततेवीसे जोयणसते विक्खंभेणं मूले तिण्णि जोयणसहस्साइंदोण्णि य बत्तीसुत्तरे जोयणसते किंचिविसेसूणे परिक्खेवेणं मज्झे एगंजोयणसहस्सं तिण्णि य इगयाले जोयणसते किंचिविसेसूणे परिक्खेवेणं उवरिंदोण्णि य जोयणसहस्साइंदोण्णि य छलसीते जोयणसते किंचि विसेसाहिए परि०) जाव मूले वित्थडे मज्झे संखित्ते उप्पिं विसाले मज्झे वरवइरविग्गहिए महामउंदसंठाणसंठिए सव्वरयणामए अच्छे जाव पडिरूवे, से णं एगाए पउमवरवेइयाए एगेणं वणसंडेण य सव्वओ समंता संपरिक्खित्ते, पउमवरवेइयाए वणसंडस्स य वण्णओ, तस्स णं तिगिच्छिकूडस्स उप्पायपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे प०, वण्णओ तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स 2 शतके उद्देशकः८ चमरचंचाऽधिकारः। सूत्रम् 116 असुरराजचमरसुधर्मासभास्थान प्रश्नः / अरुणवरद्वीपतिगिच्छकूटपद्मवरवेदिका मणिपीठीकाऽरुणोदयसमुद्र चमरचंचादिवर्णनम्। // 240
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy