________________ 8888888888 भाग-१ // 239 // श्रीभगवत्यङ्ग दाक्षिणात्यानामौदीच्यानाम्, एवं नागकुमारादिभवनपतीनां यथौचित्येन व्यन्तराणां ज्योतिष्काणां वैमानिकानांच स्थानानि 2 शतके श्रीअभय वाच्यानि, कियडूरं यावदित्याह जाव सिद्धे त्ति यावत्सिद्धगण्डिका सिद्धस्थानप्रतिपादनपरं प्रकरणम्, सा चैवं कहि णं भंते! उद्देशक: वृत्तियुतम् देवाधिकारः। सिद्धाणं ठाणा पण्णत्ता? इत्यादि, इह च देवस्थानाधिकारे यत्सिद्धगण्डिकाभिधानं तत्स्थानाधिकारबलादित्यवसेयम्, सूत्रम् 115 तथेदमपरमपिजीवाभिगमप्रसिद्धं वाच्यम्, तद्यथा कप्पाण पइट्ठाणं कल्पविमानानामाधारोवाच्य इत्यर्थः, सचैवंसोहम्मीसाणेसु देवानाप्रकार स्थानादि णं भंते! कप्पेसु विमाणपुढवी किंपइट्ठिया पण्णत्ता?, गोयमा! घणोदहिपइट्ठिया पण्णत्ते त्यादि, आह च घणउदहिपइट्ठाणा सुरभवणा प्रश्नाः / होति दोसु कप्पेसु / तिसु वाउपइट्ठाणा तदुभयसुपइट्ठिया तिसु य॥१॥ तेण परं उवरिमगा आगासंतरपइट्ठिया सव्वे / ति / तथा बाहल्ल. त्ति विमानपृथिव्याः पिण्डो वाच्यः, स चैवं सोहम्मीसाणेसु णं भंते! कप्पेसु विमाणपुढवी केवइयं बाहल्लेणं पण्णत्ता?, गोयमा! | सत्तावीसं जोयणसयाइ मित्यादि, आह च सत्तावीस सयाई आइमकप्पेसु पुढविबाहल्लं / एक्किक्कहाणि सेसे दु दुगे य दुगे चउक्के य॥१॥ ग्रैवेयकेषु द्वाविंशतिर्योजनानां शतानि, अनुत्तरेषु त्वेकविंशतिरिति / उच्चत्तमेव त्ति कल्पविमानोच्चत्वं वाच्यम्, तच्चैवं सोहम्मीसाणेसु णं भंते! कप्पेसु विमाणा केवइयं उच्चत्तेणं पण्णत्ता?, गोयमा! पंचजोयणसयाइ मित्यादि, आह च पंचसउच्चत्तेणं आइमकप्पेस होति उ विमाणा। एक्केकवुड्डि सेसे दु दुगे य दुगे चउक्के य॥१॥ ग्रैवेयकेषु दश योजनशतान्यनुत्तरेषु त्वेकादशेति, संठाणं ति। विमानसंस्थानं वाच्यम्, तच्चैवम्, सोहम्मीसाणेसु णं भंते! कप्पेसु विमाणा किंसंठिया पण्णता?, गोयमा! जे आवलियापविट्ठा ते B O द्वयोः कल्पयोर्घनोदधिप्रतिष्ठानानि सुरभवनानि वायुप्रतिष्ठानानि त्रिषु त्रिषु च तदुभयप्रतिष्ठानानि // 1 // ततः परमुपरितनान्याकाशान्तरप्रतिष्ठितानि सर्वाणि। // 239 // BOसौधर्मेशानकल्पे सप्तविंशतिशतानि पृथ्वीबाहल्यम् / शेषेष्वेकैकशतहानिः द्विके द्विके द्विके चतुष्के च॥१॥ 2200-2100 ग्रैवेयकेष्वनुत्तरेषु॥ 0 सौधर्मेशानकल्पे विमानानि पञ्चशतोच्चानि शेषेष्वेकैकशतवृद्धिर्द्विके द्विके द्विके च चतुष्के च // 1 // 8000