________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 236 // 47 अण्णउत्थियाणं भंते! एवमातिक्खंति भासंति पण्णवेंति परूवेंति-एवं खलु रायगिहस्स नगरस्स बहिया वेभारस्स पव्वयस्स अहे एत्थ णं महंएगे हरए अघे पन्नत्ते अणेगाई जोयणाई आयामविक्खंभेणं नाणादुमसंडमंडितउद्देसे सस्सिरीए जाव पडिरूवे, तत्थ णं बहवे ओराला बलाहया संसेयंति सम्मुच्छिति वासंति तव्वतिरित्ते य णं सया समिओ उसिणे 2 आउकाए अभिनिस्सवइ / से कहमेयं भंते! एवं?, गोयमा! जण्णं ते अण्णउ० एवमातिक्खंति जावजेते एवं परूवेंति मिच्छं ते एवमातिक्खंति जाव सव्वं नेयव्वं, जाव अहं पुण गोयमा! एवमातिक्खामि भा० पं०प० एवं खलु रायगिहस्स नगरस्स बहिया वेभारपव्वयस्स अदूरसामंते, एत्थ णं महातवोवतीरप्पभवे नामं पासवणे प० पंचधणुसयाणि आयामविखंभेणं नाणादुमसंडमंडिउद्देसे सस्सिरीए पासादीए दरिसणिज्जे अभिरूवे पडिरूवे तत्थ णंबहवे उसिणजोणिया जीवा यपोग्गला य उदगत्ताए वक्कमंति विउक्कमति चयंति उववजंति तव्वतिरित्तेवि यणंसया समियं उसिणे 2 आउयाए अभिनिस्सवइ, एस णंगोयमा! महातवोवतीरप्पभवे पासवणं एस णं गोयमा! महातवोवतीरप्पभवस्स पासवणस्स अट्टे प०, सेवं भंते रत्तिभ० गोयमे समणं भ० महावीरं वं० नमंसति // // सूत्रम् 113 // 2-5 // 40 पव्वयस्स अहे त्ति, अधस्तात्तस्योपरि पर्वत इत्यर्थः, हरए त्ति ह्रदः अघे त्ति, अघाभिधानः, क्वचित्तु हरए त्ति न दृश्यते, अघेत्यस्य च स्थानेऽप्पे त्ति दृश्यते, तत्र चाप्योऽपांप्रभवो ह्रद एवेति, ओराल त्ति विस्तीर्णः, बलाहय त्ति मेघाः, संसेयंति संस्विद्यन्त्युत्पादाभिमुखीभवन्ति, संमुच्छंति त्ति संमूर्च्छन्त्युत्पद्यन्ते तव्वइरित्ते य त्ति ह्रदपूरणादतिरिक्तश्चोत्कलित इत्यर्थः, आउयाए त्ति, अप्कायः, अभिनिस्सवइ त्ति, अभिनिःश्रवति क्षरति मिच्छं ते एवमाइक्खंति त्ति मिथ्यात्वं चैतदाख्यानस्य विभङ्गज्ञानपूर्वकत्वात् प्रायःसर्वज्ञवचनविरुद्धत्वाद्व्यावहारिकप्रत्यक्षेण प्रायोऽन्यथोपलम्भाच्चावगन्तव्यम् / अदूरसामंते त्ति नातिदूरे नाप्यतिसमीप इत्यर्थः, एत्थ णं ति प्रज्ञापकेनोपदय॑माने महातवोवतीरप्पभवे नाम पासवणे त्ति, आतप इवातप 2 शतके उद्देशक:५ | अन्यतीर्थिक | विचारः। | सूत्रम् 113 | उष्णजल| कुण्ड प्रश्नः। | राजगृहस्य | बहिर्वेभार| पर्वतस्याधोमहातपोपतीरप्रभवनामाऽघहद प्रश्नाः /