SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 234 // 2 शतके उद्देशकः 5 अन्यतीर्थिक विचार:। सूत्रम् 111 देवा देवलोएसुउव० पुव्वसंजमेणं कम्मियाए संगियाए अजो! देवा देवलोएसुउव०, सच्चेणं एसमढे, णो चेवणं आयभाववत्तव्वयाए, पभूणं गोयमा! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाइंएया० वाग० वागरेत्तए, णोचेवणं अप्पभू, तह चेव नेयव्वं अवसेसियं जाव पभूसमियं आउजिया पलिउजिया जाव सच्चेणं एसमढे, णोचेवणं आयभाववत्तव्वयाए, अहंपिणं गोयमा! एवमाइक्खामि भासेमि पण्णवेमि परूवेमि पुव्वतवेणं देवा देवलोएसु उव० पुव्वसंजमेणं देवा देवलोएसु उव० कम्मियाए देवा देवलोएसु उव० संगियाए देवा देवलोएसु उव०, पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अजो! देवा देवलोएसु उव०, सच्चे णं एसमढे, णो चेव णं आयभाववत्तव्वयाए / / सूत्रम् 111 // ३६(अपूर्णम्) अतुरियं ति कायिकत्वरारहितम्, अचवलं ति मानसचापल्यरहितम्, असंभंते त्ति, असंभ्रान्तज्ञानः, घरसमुदाणस्स गृहेषु समुदानं भैक्षं गृहसमुदानं तस्मै गृहसमुदानाय भिक्खायरियाए त्ति भिक्षासमाचारेण जुगंतरपलोयणाए त्ति युगंयूपस्तत्प्रमाणमन्तरं स्वदेहस्य दृष्टिपाददेशस्य च व्यवधानं प्रलोकयति या सा युगान्तरप्रलोकना तया दृष्ट्या, रियं ति, ईयाँ गमनम् // से कहमेयं मण्णे एवं ति, अथ कथमेतत् स्थविरवचनं मन्य इति वितर्कार्थो निपातः, एवममुना प्रकारेणेति बहुजनवचनम्, पभू णं ति प्रभवः समार्थास्ते, समिया णं ति सम्यगिति प्रशंसार्थो निपातस्तेन सम्यक् ते व्याकर्तुं वर्तन्ते, अविपर्यासास्त इत्यर्थः, समञ्चन्तीति वा सम्यञ्चः, समिता वा सम्यक्प्रवृत्तयः श्रमिता वाऽभ्यासवन्तः, आउज्जिए ति, आयोगिका उपयोगवन्तो ज्ञानिन इत्यर्थः, जानन्तीति भावः, पलिउज्जिय त्ति परि, समन्ताद्योगिकाः परिज्ञानिन इत्यर्थः परिजानन्तीति भावः // 111 // अनन्तरं श्रमणपर्युपासनासंविधानकमुक्तम्, अथ सा यत्फला तद्दर्शनार्थमाह 37 तहारूवंणं भंते! समणं वा माहणं वा पञ्जुवासमाणस्स किंफला पञ्जुवासणा?, गोयमा! सवणफला 38 सेणं भंते! सवणे श्रीगोतमस्य| भिक्षापर्यटनम्। | संयमतपफलादिस्थविरोत्तरश्रुत्वाकौतुकं श्रीवीरभगवन्तं निवेदनम् भगवतः तदेव प्ररूपणाच। सूत्रम् 112 या श्रवणज्ञानविज्ञानादि सिद्धिअन्त। |उत्तरोत्तरफल प्रश्ना : / . . . . // 234 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy